Announcement

Collapse
No announcement yet.

NaaraayaNeeyam

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • NaaraayaNeeyam




    Dasakam: 005 -- Shlokam: 02


    काल: कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययु: । तेषां नैव वदन्त्यसत्त्वमयि भो: शक्त्यात्मना तिष्ठतां नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत्संभव: ॥२॥


    kaalaH karma guNaashcha jiivanivahaa vishvaM cha kaaryaM vibhO chilliilaaratimeyuShi tvayi tadaa nirliinataamaayayuH | teShaaM naiva vadantyasattvamayi bhOHshaktyaatmanaa tiShThataaM nO chet kiM gaganaprasuunasadR^ishaaM bhuuyO bhavetsambhavaH ||2



Working...
X