Announcement

Collapse
No announcement yet.

Papahara Dashami - Papa Prashamana Stutis

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Papahara Dashami - Papa Prashamana Stutis

    Dear All,

    Greetings and Namaste. As Papahara Dashami falls on Thursday, 28-May-2015, I am happy to share a short 6-stanza prayer on Mata Ganga taken from Brihad Dharma Puranam, Chapter 42 which describes the birth of Ganga. Ganga worship on Papahara Dashami is considered to be very auspicious for the uprooting of all sins accrued. Fortunate are those who can bathe in the Ganga river or other holy rivers on this day!


    I had shared a few other stutis on Ganga and Papa Prashamana Stutis in the last few years. I have seen two Ganga Ashtottarams and two Ganga Sahasranamas. In Ganga Ashtottaram from Mahabharata, it is mentioned that the Ashtottaram succeeds a Sahasranama - which means Mahabharata should perhaps contain a Ganga Sahasranama. Perhaps the erudite scholars who have access to the Moola of Mahabharata could comment on this. If it is so, it will be the third one.


    As I had mentioned a few years ago, Brahma Vaivarta Purana mentions that the life of Ganga in Kali Yuga will be for 5,000 years. Perhaps this could mean that Ganges might also dry up like Saraswati. Therefore, we are perhaps living on borrowed time. It is perhaps the bounden duty of every Indian/Hindu to protect Holy Ganga given that it needs a multi-year clean-up.


    Our special thanks are due to Sri. Narendra Modi for taking a personal goal of cleaning up Ganga for the benefit of Sanatana Dharma and Hindu Civilization. Thanks are also due to many of the self-help volunteers who have taken cue from this initiative and done yeoman's service in cleaning up the river so far.


    But it is the duty of everyone not to pollute the river - just because our careless and reckless acts could make the river extinct. We beseech Mata Ganga to destroy all our sins accrued over births and therefore we should not commit the goriest of the sin - destroy her and make her extinct! There won't be any redemption left for us!!


    May We pray to Goddess Ganga on this Papahara Dashami!


    With regards and Pranams,
    K. Muralidharan Iyengar



  • #2
    Re: Papahara Dashami - Papa Prashamana Stutis

    Namaskaram. Thanks for the information and slokam. with warm regards,
    ggmoorthyiyer

    Comment


    • #3
      Re: Papahara Dashami - Papa Prashamana Stutis

      Dear members,
      For the convenience of people who want to worship Goddess Gaanga tomorrow on the occasion of Papahara Dasami, I am reproducing below the GANGA ASHTOTHTHARA SATHA NAMAVALI,from one of my earlier post.
      One may recite it and get blessed with Ganga Devi.
      Varadarajan



      Ganga Ashtottara Shatanamavali

      Om Sri Gangayai Namaha
      Om Sri Maha Devyay Namaha
      Om Sri Kartyay Namaha
      Om Sri Parigrahaayay Namaha
      Om Sri Gowthamyay Namaha
      Om Sri Bhavaanyay Namaha
      Om Sri Maathre Namaha
      Om Sri Jayaanvithaayay Namaha
      Om Sri Shaankaryay Namaha
      Om Sri Shivaayay Namaha
      Om Sri Durandharaayay Namaha
      Om Sri Durgaayay Namaha
      Om Sri Padaambhojaayay Namaha
      Om Srimath Tripurasundaryay Namaha
      Om Sri Kaalyay Namaha
      Om Sri Padaayay Namaha
      Om Sri Mandiraayay Namaha
      Om Sri Chakradhaarinyay Namaha
      Om Sri Madhbaalaayay Namaha
      Om Sri Parameshwaryay Namaha
      Om Sri Chakraraajaneeyaayay Namaha
      Om Sri Karnaayay Namaha
      Om Sri Pativrathaayay Namaha
      Om Sri Madhananthaphaladaayay Namaha
      Om Sri Beejaayay Namaha
      Om Sri Karaavarthaayay Namaha
      Om Sri Jayaayay Namaha
      Om Sri Viraajithaayay Namaha
      Om Sri Moolaayay Namaha
      Om Sri Madhbhoomadhyamaayay Namaha
      Om Sri Vasundharaayay Namaha
      Om Sri Thoyaayay Namaha
      Om Sri Mukhaayay Namaha
      Om Sri Nikethanaayay Namaha
      Om Sri Vilaasinyay Namaha
      Om Sri Bhrooyugaayay Namaha
      Om Sri Madhambaayay Namaha
      Om Sri Simhaasanasthithaayay Namaha
      Om Sri Janghaayay Namaha
      Om Sri Bhagaayay Namaha
      Om Sri Mathkatee Chakra Raajinyay Namaha
      Om Sri Madhyamaayay Namaha
      Om Sri Vishaalaakshyay Namaha
      Om Sri Vidyaayay Namaha
      Om Sri Paraayay Namaha
      Om Sri Shriyay Namaha
      Om Sri Maaninyay Namaha
      Om Sri Karaabjaayay Namaha
      Om Sri Mathsimhaasaneshwaryay Namaha
      Om Sri Vakshaayay Namaha
      Om Sri Parigyaanaayay Namaha
      Om Sri Jataayay Namaha
      Om Sri Smithaananaayay Namaha
      Om Sri Madhaagama Samvedyaayay Namaha
      Om Sri Vedantha Pradeepithaayay Namaha
      Om Sri Shiva Jataa Joota Nivaasinyay Namaha
      Om Sri Bhadraasana Madhyasthayay Namaha
      Om Sri Karaarchithaayay Veena Gana Lolupaayay Namaha
      Om Sri Macchitraambaradharaayay Namaha
      Om Sri Mathyay Namaha
      Om Sri Madhaapagaayay Namaha
      Om Sri Madambikaayay Namaha
      Om Sri Gunaayay Namaha
      Om Sri Kuchadwayaayay Namaha
      Om Sri Danthaayay Namaha
      Om Sri Kavachaayay Namaha
      Om Sri Kaanchana Pushpaayay Namaha
      Om Sri Naasikaayay Namaha
      Om Sri Manoharaayay Namaha
      Om Sri Vigrahaayay Namaha
      Om Sri Visheshaayay Namaha
      Om Sri Bhaashaayay Namaha
      Om Sri Dharmaathmajaayay Namaha
      Om Sri Naarayana Padaabhja Makarandaayay Namaha
      Om Sri Gowthamaagha Samharthre Namaha
      Om Sri Bhoo-Neelaadhi Samstuthaayay Namaha
      Om Sri Mahaanaasaayay Namaha
      Om Sri Netraayay Namaha
      Om Sri Manorathaayay Namaha
      Om Srie Mahaa Deepthaayay Namaha
      Om Sri Balaayay Namaha
      Om Sri Mahaa Mathayay Namaha
      Om Sri Bhooshanaayay Namaha
      Om Sri Shathamgaayay Namaha
      Om Sri Divyaamrutha Vaahinyay Namaha
      Om Sri Muni Sathi Brunda Sevithaamala Paadukaayay Namaha
      Om Sri Surabrunda Sathkuchaayay Namaha
      Om Sri Taranginyay Namaha
      Om Sri Gohatyaa Paapavgha Haarinye Namaha
      Om Sri Stree-Hatyavgha Nivaarinye Namaha
      Om Sri Gowthama Thapoyogadaayay Namaha
      Om Sri Kanchukadhaarinyay Namaha
      Om Sri Mantra Phaladaayay Namaha
      Om Sri Girivaraathmajaayay Namaha
      Om Sri Adhbhutha Charitraayay Namaha
      Om Sri Vathsaankitha Vakshathstyay Namaha
      Om Sri Khecharyay Namaha
      Om Sri Bhooshana Bhooshithaayay Namaha
      Om Sri Pandita Sampoojyaayay Namaha
      Om Sri Agama Mahaa Nadyay Namaha
      Om Sri Vasishtamuni Nikhilassapthadhaa Saagaraanvithaayay Namaha
      Om Sri Godavari Mahaa Nadyay Namaha
      Om Sri Godavaryay Namaha
      Om Sri Maatpa Sangama Paapaayay Namaha
      Om Sri Mahaa Nadyay Namaha

      Comment

      Working...
      X