Announcement

Collapse
No announcement yet.

इयं सीता मम सुता - a peculiar commentary....

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • इयं सीता मम सुता - a peculiar commentary....

    Courtesy:http://sanskritdocuments.org/sites/g...ni/sps/sps.htm


    सीता परिणय स्लोक व्याख्य
    a peculiar commentary....


    The following text is an extinct method of commenting Sanskrit epical verses, where each word used in the verse is viewed at least from 10 viewpoints. We generally find three or four viewpoints. In this particular verse of Valmiki Ramayana, the king Janaka while offering his daughter Sita as Rama's bride says this verse, where each word used by Janaka is explored in 10 viewpoints.
    In a 36 page booklet of 1913, the author shrImAn kapisthalam rangAchArya, the then tarka-vedAnta teacher in shrI venkateshvara vidyAlaya, tirupati, has derived 10 types of meanings to each of the word used in this verse.
    This booklet in Telugu script is available with the Digital Library of India, Bangalore server. This is presented here without translation, as majority of these viewpoints have been translated and included in our main work of vAlmIki rAmAyaNa, in the chapter relating to sItA's marriage in bAla kANDa.
    As usual typos, mistakes are there, blamable on the murky OCR of the original; hence, the full length compounds are forcibly segregated for certain readability; however, if the knowledgable readers are kind enough to communicate mistakes, they will be duly corrected.
    --o)0(o--

    इयम्सीतेति पद्यस्य दशभावां प्रचक्ष्महे ॥
    इह प्रतिपदं संत श्श्रोतुम् अर्हन्ति तान्मुदा ॥
    --- shrImAn kapisthalam rangAchArya, the author


    --o)0(o--
    इयं सीता मम सुता सह धर्म चरी तव ।
    प्रतीच्छ एनां भद्रं ते पाणिं गृह्णीष्व पाणिना ॥

    सौन्दर्य अभिजाति आदिना सीतायाः प्रतिग्रह अर्हतां वदन् - जनकः प्रतिग्रहम् अनुजानाति -- इयम् इत्यादिना --
    इयम्
    1. अपरिच्छेद्य सौकुमार्य लावण्यादिकं प्रत्यक्षेण निदर्शति -- इयम् -- इति.
    2. यद्वा - या विश्वामित्र आश्रमात् प्रभृति, अयोनिजात्व श्रवणेन, कधमपि द्रष्टव्य इति, विशेषतो भवतः कुतूहल विषयीभूता - सेयम् - [सा इयम्].

    3. यद्वा - तटित् स्फुरण दशायाम् इव, सीता दर्शन वेलायां, क्वचिदपि अवयव विप्रतिपत्ति अभावेन, स संरंभं, रामं [जनक] निदर्शयति - अयम् [सीता] इति

    4. यद्वा - प्रासादे सा पधि-पधि च सा पृष्ठतस्सा पुरस्सा इति उक्त रीत्या, अनवरत भावना प्रकर्षेण, सीताया स्सर्वत्र रामेण दृश्यमानत्वात्, [जनक] आह - इयम् इति.

    5. यद्वा - विवाह मन्टप रत्न स्तंभ आदिषु, सर्वत्र सीता प्रतिबिंब संदर्शनेन, परितो विक्षिप्त नयनं रामं प्रति. [जनक] आह - इयमिति.

    6. यद्वा - कर्मणैवही संसिद्धिम् आस्थिता जनक आदयः इति उक्त रीत्या, योग महिम साक्षात्कृत परतत्व स्व-रूपोजनको भगवतो रामभद्रस्य, सर्वस्येशानः इत्यादि श्रुति-शत समधिगत सर्वेशानत्व वैभवम् अभिसंधाय आह -- इयम् इति.
    अस्य ईशाना जगतो विष्णु पत्नी इत्यादि श्रुतिभिर् या भवत् अनुरूप पत्नीत्वेन प्रसिद्धा सैवेय मिति [सा एवे अयम् इति] भावः.

    7. यद्वा - अनितर असाध्य हर कार्मुक भन्ग कर्तुर् मम किम् एष पारितोषिकम् आहरिष्यति, इति, परितो विस्फारित अक्षं पश्यन्तं, रामं प्रति, किम् एषा तत्सदृशं फलं? उतततोधिकं? त्वम् एव निरूपयेत् [इति] अभिप्रायेण [जनक] निदर्शति - इयम् इति.

    8.यद्वा - या पूर्व जन्मनि, वेदवती इति प्रसिद्धा, भवत् प्राप्ति कामनया तपः चरितवती, सैवेदानीम्मम [ स एव इदानीम् मम] पुत्रिका जाता; भवत् अनुग्राह्ये इति [जनक] आह - इयम् इति.

    9. यद्वा - कोह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दोनस्यात्...", इत्यादिना, निखिल जगत् प्राण न हेतुत्वेन, श्रुतस्य भवतः अपि, समय विशेषे प्राण हेतुत्वेन. आनीदवा तग्ग्स्वधया तदेकम्... इत्यादिना स्वधा शब्दिताया श्रूयते; सेयमित्याह - इयमिति.

    [आअकाश आनन्दः= अपरिच्छिन्न आननद स्वरूपः; एषः= परमात्मा; न+स्याद्यत्= न भवेत् यदि; को हि एव= को वा; आन्यात्= सांसारिक सुखं प्राप्नुयात्; कः प्राण्यात्= कोवाऽऽपवर्गिकं सुखं प्राप्नुयात् ।

    [a+वातम्= वायु शून्यम् अवातम् इति उपलक्षणं; वियत् आदि कृत्स्न= प्रपंच शून्यम् इति भावः; एकम्तत्= ब्रह्म; स्वथया= लक्ष्म्या - स्वथात्वं लोक पावनी इत्यि उक्तेः; आसीत्= उज्जीवितम् आसीत्; प्रलय काले स्व लीलोपकरण भूत वियदादि प्रपन्च अभावेपि, परंब्रह्म लक्ष्म्या सह लीलामन्वभूद्]

    10. यद्वा - देव कार्य निर्वहणार्धम् अवतीर्णस्य भवतः, करणीभूय, अवतार साफल्य निष्पादिके - अयम् इति आह - इयमिति.
    --o)0(o--
    मम सुता
    1. जन्मतः सुद्धाया अपि, सम्सर्ग दोष शन्कायाम् आह - मम सुता इति; मम - जनकोहवैदेहः इति श्रुति प्रसिद्धस्य मम (सुता); अतो न शन्कितव्यम् इति भावः.

    2. यद्वा - ततः सीतांम् समानीय, सर्वाभरणभूषिताम्, समक्षमग्नेस्संस्थाप्य, राघव अभिमुखे तदा; अब्रवीज्जनकोराजा कौसल्यानंदनधनम्... इति पूर्व श्लोके राघव शब्द प्रयोगेण; रघि-गतौ... इति jn~Ana पर्याय गति अर्थक, रघि धातु niSpanna, रघु शब्द वाच्य ज्ञान योग-निष्ठ वंश सम्बन्धो, रामस्य, प्रतीयते; सीतायास्तु कर्मज्यायोह्यकर्ंअण...; इति ज्ञा योगादपि अतिशयित कर्म योग निष्ठ संबंध अस्ति इति सूचयितुम् आह (मम सुतैति; [अत्र] मम= कर्म योग निष्ठत्वेन प्रसिद्धस्य [जनकस्य]; ममेतिभावः.

    3. यद्वा - क्षत्रियत्वेन चाप मात्र शक्तेन भवता राजषितया चाप शाप उभय शक्तम् माम् अवेक्ष्य न कदापी अयम् उपेक्षणीया - इति साभिमानम् आह - ममसुतेति; मम= चाप शाप उभय शक्तस्य इति भावः.

    4. यद्वा. - विवेकी जामाता सयदि दुहितृ स्नेह विवशैः । स्समाराध्यो नित्यं हरिरिव तद् AjJna अनुसरणात् । समृद्ध् चेत् तत्रापि अहह - गणयत् उत्कट मदः । तृण प्रायं प्राज्ञं श्वशुर मदसीयं जनमपि
    सदृशात् चाप कृष्टाः च - लोके कन्या पिता जनात् । प्रधषणाम् अवाप्नोति शक्रेण अपि समो भुवि - इति हि लोके कन्या पितुः प्रधषणा प्रसिद्धा -- ततः च तादृश प्रधषणा भीरोर् वृद्दतया वर अन्वेषण अशक्तस्य मम इयं कन्या दैवात् प्राप्तेन परम कारुणिकेन - पुरुषोत्तम एनम् भवताऽवश्यं स्वीकरणेयेति सानुनयम् आह - ममन् सुत इति । मम= उक्त प्रधर्षणा भीरोर् वृद्धतया वर अन्वेषण अशक्तस्य च -- इति भावः ॥

    5. यद्वा - अयोनिजाया अस्याः प्रदाने एकस्त्वम् इत्यत्र अह -- ममसुत इति. जन्य जनक भाव रूप संबंधानत्वे अपि पोष्य पोषक भाव संबंध्नात्वान् -- मम सुता इति --. भावः.

    6. यद्वा -. विवाः च विवादः च समयोः एव शोभते - इति लौकिक प्रवादेन अयोध्य अथिपतीनाअषस्माकं सदृश एव संबंधोऽपेक्षित -- इत्यत्राह मम सुत इति ; (मम)= मिधिल अधिपतेः इति भावः.

    7. यद्वा - सूर्य सम्बंधवताम् अस्माकं कधम् अतादृशेन संबंधो घटते इति चेत् तत्र आह -- (मम सुता इति); मम - उत्पादक ब्रह्तपित्रो गरीयान् ब्रहदः पिता इत्यादिना सूर्य निष्ठयोर् उत्पादकम् पितृत्व ब्रह्मद पितृत्वयोर् मध्ये ब्रह्मद पितृत्वस्व एव गरीयस्त्वम् अवगमेन तादृशौ शौर विशिष्ट सूर्य संबन्ध शालिनो - मम इति - भावः; जनकस्य सूर्य शिष्य याज्ञ्यवल्क्य शिष्यत्वेन सूर्य प्रशिष्यतया उक्तार्धोपपत्तिः ।

    8. यद्वा - न ब्रह्म विद्या न च राज्य लक्ष्मीः तधायधेयं कविता कवीनां । लोकोत्तरे पुंसि निवेश्यमाना, पुत्री इव हर्षं हॄदये तनोति इत्युक्तरीत्या -- पुरुषोत्तमाय कन्या प्रदान अनुगुण भाग्यवत्तां स्वस्याभिसंधायाह - मम सुता इत्; ममु= ईदृश वर लाभ अनुगुण भाग्य शालिन -- इति भावः।

    9. यद्वा - यदा हि एव एष एतस्मिन् उदरम् अंतरं कुरुते अथ तन्व भयं भवति इत्यादिश्रुत्या -
    [एषः= उपासकः; एतस्मिन्= परमात्मनि; अन्तर्रं= थ्यानस्यविछेनं; अरं= अल्पमपि; यदाह्येन= यदा; कुरुते= करोति; अधतस्यभयमुद्भवति]
    यन् मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते साहानिस् तन्महच्छिद्रं साभ्रान्ति स्सचविक्रिया
    [हानिः= पुरुषार्थ हानिः; छिद्रं= अनर्त्दस्यावकाशः, भ्रान्तिः= माससिकविकारः; विक्रिया= शारीर विकारः]
    इत्यादि स्मृत्याच - ब्रह्म ध्यानस्य क्षणमात्र विछेदस्य अपि महा अनर्थवहत्व अवगमे - किं पुनः चिरकाल विच्छेदस्य##?## ब्रह्म निष्ठस्य मम तु एतत् कन्या अनुरूप वर अन्वेषण चिन्ता सन्तान सन्तत दन्तुरित अन्तःकरणतया महा विच्छेदस्समजनि. अत इतः परमपितधामम् आभूदिति. सानुशयमाहा - मम सुता - इति. मम= चिरकाल अविच्छिन्न योग आकान्क्षिणः अविलंबम् इयं परिग्राह्ये -- इति भावः ।


    10. यद्वा - यद्यपि न शेकु ग्रहणे तस्य धनुषः तोलने अपि वा इत्युक्तरीत्या -- केना अपि असाध्यस्य पिनाकि धनुषः स्वबाहु बल भन्जनेन । इतर दुष्प्रापं यशः स्वयम् एव आजितवान् असि - तथा अपि तादृश यशः कारणीभूत हर धनुः संपादकतया मया तव किंचिद् उपकृतम् इव. कथंचिद् उपकारेण कृतेनैकेन तुष्यति इति हि भवतः स्वभावः । अतः - कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः -- इति न्यायत् असदृशेन भवता मत् कन्या परिग्रहेण जामातृ मतामवतंस्त्व रूपो महान् प्रत्युपकारो मम कृतो भवति -- इत्याह -- मम सुता इति; मम= त्वद्दोर्युगकीर्तिलतिकोपघ्नयित हरकार्मुक चिरसंरक्षकस्य -- इति भावः.

    --o)0(o--
    सहधर्मचरीतव
    1. अस्तु इयम् सुन्दरी मम भोगार्धा -- धर्म आचरणार्धं तु आन्या एव भविष्यती -- [इति राम वाक्यम् चेत्]; अत्र आह -- सहधर्मचरीतवेति; तव भोगार्थे अयम् एव, धर्म आचरणार्था अपि -- इति भावः

    2. यद्वा -- समानोधर्म सहधर्मः सहसाकल्यसादृश्ययौगपद्यसमृद्धिषु इति निघण्टुकोक्तैः । tamcharatItisahadhrmacharI.doShoyadyapi तस्यस्यात्सतामेतदगर्हितम् इतिवक्तुस् तवानुरूपेयं पापानांवा शुभानांवा वधार्हाणां प्लवंगम. कार्यं करुणम् आर्येण न कश्चित् न अपराध्यति इति भावः

    3. यद्वा - सहधर्मचरीतव -- धर्म शब्दो अत्र कार्मुक परः. अधर्मो स्त्री पुण्ये सामान्य भावयोः चाप न्याया अध्वरा हिंसा यज्वा च अयमेषु वा -- इति नैघंटुकोक्तैः -- तधा च युद्ध सन्कटे लोकैक वीरस्य तव अपि कार्मुक व्यापारोपदेशक रीति भावः -- उक्तं च भोजेन - क्षत्रियाण्येवयुद्धे... इति युद्धे क्षत्रिय कुलोद्भव एव ॥ क्षत्रयुक्त धर्मोपदेशतत्परैः इवेत्यर्धः । पलायनाद्युपदेश व्यवच्छेद अर्धमेवकारः ॥

    4. यद्वा - धर्मो यागः । सच प्रकृते, शरणागतनंरक्षणात्मकः, अनुरूप पत्नीत्वेन, तन्निर्वाहिकेत्यर्धः ॥ uktaMcha.lakShmyA स हहृषेकेशो देव्या कारुण्य रूपया... ॥ रक्षकः सर्व सिद्धान्ते वेदान्तेषुच गीयते इति ।

    5. यद्वा - धर्मः - अहिंसा; समये तदुपदेशकारिणी -- इति भावः; अत एवारण्यकान्डे -- तृतीयम् यद् इदम् रौद्रम् पर प्राण अभिहिंसनम् । निर्वैरम् क्रियते मोहात् तत् च ते समुपस्थितम् ॥ 3-9-9 -- इत्यारभ्य. धर्मात् अर्थः प्रभवति धर्मात् प्रभवते सुखम् । धर्मेण लभते सर्वम् धर्म सारम् इदम् जगत् ॥ 3-9-30; नित्यम् शुचि मतिः सौम्य चर धर्मम् तपो वने ॥ इत्यन्त वादिनीं सीतां प्रति [रामोवाच] मम स्नेहात् च सौहार्दात् इदम् उक्{}तम् त्वया वचः ॥ 4-10-20
    परितुष्टो अस्मि अहम् सीते न हि अनिष्टो अनुशास्यते; सदृशम् च अनुरूपम् च कुलस्य तव शोभने । सधर्म चारिणी मे त्वम् प्राणेभ्यो अपि गरीयसी ॥ 4-10-21 -- इति वक्ष्यति रामः.

    6. यद्वा - धर्मो निषिद्ध निवृत्तिः; तधाच न रामः पर दातान् वै चक्षुर्भायाम् अपि पश्यति । कुतो अभिभाषणं स्त्रीणां परेषां धर्म नाशनं । तव नास्ति मनुष्येन्द्र न च आभूत् ते कदाचन" -- इत्यादिना, यथा त्वं पर दारा परान्मुखः प्रसिद्धः; तथा इयम् अपि अनन्या राघवेण अहं भास्करेण प्रभा यधा भतऋ भक्तिं पुरस्कृत्य रामात् अन्यस्य वानर । न स्पृशामि शरीरंतु पुंसो वानर पुंगव ॥ -- इत्यादिना, पर पुरुष परान्मुखी इति -- भावः

    7. यद्वा - राहोश्शिर -- इत्यादाविव -- सहधर्मचरीतवे -- इत्यत्र -- धर्मान्वयी; अभेदष्षष्ट्यथः ॥ सह शब्दः समृद्धिवाची -- ये च वेदपिदो विप्राः, ये च अध आत्म विदो जनाः, ते वदंति महात्मानं कृष्टं धर्मं सनातनं -- इत्यादिनाऽलौकिक श्रेयस्साधनत्वरूप धर्म शब्द अर्थस्य; भगवत्येव पुष्कलत्वानगमात्; तधाच, यधा रत्न विक्रयिणी संस्कार विशेषैस् तन्माविन्यं parisR^iujyate, न साकं तत्र तत्र संचरन्ती ॥ तदर्थींआं विक्रीणाति. तथेयमपि सापराधजनेषु ॥ तन्मनः कालुष्यम् उचितोपायैः अपनुद्य शरणाधि जनावास देशेषु भवता सह संचरन्ती; भवन्तं तेषाम् एव अधीनं करोती -- इति भावः ॥ तधा च रामो वक्ष्यति. अप्यहं जीवितं जह्यां त्वां वा सीते स लक्ष्मणां न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेषु विशेषतः इति.

    8. यद्वा - सहधर्मचरीतव -- कर्तासर्वस्यलोकस्य श्रेष्ठोज्ञानवतांवरः" | उपेक्षसे कधं सीतां पतन्तीम् हव्यवाहने अन्ते च आदौ च लोकानां दृश्यसे त्वं परंतप ॥ त्वं त्रयाणां हि लोकानाम् आदिकर्ता स्वयं प्रभुः । पद्मे दिव्येऽर्क संकाशे नाभ्याम् उत्पाद्य मामपि प्राजापत्यं त्वया कर्म सर्वं मयि नीवेशितम् ॥ -- इत्यादिना अवगत निखिल जगत् कारण भावस्य -- तव समान धर्मशालिनी इत्यर्धः ॥ लक्ष्म्या जगत्कारणत्वं - श्रीविष्णुपुराणे । सद्यो वैगुण्यम् आयान्ति शीलाद्यास् सकला गुणाः । पराङ्मुखी जगद् धात्री यस्य त्वं विषुवल्लभे ॥ इत्यादिना प्रपंचितं -- एवं भगवच्छास्त्रादावपि विशदतरम् उपपादितम्. तत्रैव । अनुसन्धेयं ॥

    9. यद्वा - असत्यः सर्व लोकेऽस्मिन् सततम् सत्कृताः प्रियैः । भर्तारं न अनुमन्यन्ते विनिपातगतं स्त्रियः । एष स्वभावो नारीणाम् अनुभूय पुरा सुखं ॥ स्वल्पाम् अपि आपदं प्राप्य दुष्यन्ति प्रज हत्या अपि " इति हि स्त्रीणां स्वभावः ॥ ततश्च पितृदेवोभव इति श्रुत्यनुरोधेन कदाचित् pitrAjJnA परिपालनाय विषमे अपि, पथि मयि प्रवृत्ते सति, तदा यदि माम् इयम् असुख भयात् परित्यजेत् ॥ किम् अनयेत्यत्राह -- सहधर्मचरीतवेति -- अग्रतस्ते गमिष्यामि मृद्नन्ती कुश कंटकान्... इति त्वत् अनुकूलम् एव तदानीम् अपि करिष्यती -- इतिभानः

    10. यद्वा - सुता सह धर्म चरी इत्यत्र -- a+सहधर्मचरी -- इति पदच्छेदः । न विद्यते सहधर्मचरी यस्या -- इति बहुव्रीहिः । तधा च त्वद्विषये परिचारिका अन्तरम् अनपेक्ष्य एव, महाराज तनया अपि, स्वयमेव शुश्रूष कारिणी -- इतिभावः ॥ tadhAchoktaMbhojarAjena.shiShyAdeva द्विजपितृपमाराधने... इति.
    --o)0(o--
    प्रतीच्छचैनाम्
    1. एवं सौन्दर्यादिमत्वेपि त्वत् अनुमति अभावे एनां न प्रतिगृह्णामि इति [राम वाक्यम् चेत्] अत्र आह -- प्रतीच्छचैनाम् इति ॥ एनां गृहाण इत्यर्थः ॥ चकारः पाद पूरणार्थः ॥ सीताया राम विनिन अभूततया, दातुम् अनर्हतत्वात्, ददामी इत्यनुक्तिः ॥

    2. यद्वा - अति अल्प मूल्येन अनर्घ रत्न क्रय प्रवृत्त इव ॥ पुरातन धनुर् भन्न्ग रूप परिमित शुल्केन, कधम् ईदृश लोकोत्तर लावण्यादि मतीं स्वीकुर्याम्##?## किन्तु एतत् दर्शन सुखमेव मम पर्याप्तं फलं##?## इति [राम वचनाः चेत्]; सीता दर्शन मात्र तृप्तं रामं प्रत्याह -- प्रतीच्छचैनाम् - इति; एनां प्रतीच्छचेत्यन्वयः ॥ तधाच ॥ अस्या दर्शन मात्र तृप्तो माभूः - किंतु त्वत् बाहुबल क्रीतायाः परिग्रहमपि कुरुष्वे -- इति भावः ।

    3. यद्वा - प्रतीच्छचैनां -- एनां च प्रतीच्छेत् इति अन्वयः ॥ "चकारोऽनु क्त समुच्चायकः..." तथा च यथा शंकर शरासन विदलनेन कीर्तिम् अग्रहीः, तधेमाम् अपि गृहाण । अस्याः कीर्ति तुल्यत्वात् इति भावः ॥ अत एव युद्धकान्डे वक्ष्यति रामः. स हिहातुम् इयं शक्या कीतिर् आत्मनतायधा... इति

    4. यद्वा -- चकारः पूर्ववत्; विश्वामित्र स्सधर्मात्मा... श्रुत्वा जनक भाषितं वत्स राम धनुः पश्य..." इति राघवम् अब्रवीत् । इति विश्वामित्र आज्ञां यथा गृहीतवान् असि, तथा तेन एव अभ्ह्यनुज्ञाताम् एनामपि गृहाण -- इति भावः

    5. यद्वा - एनां च प्रतीच्छ -- त्वाम् नियोक्ष्यामहे विष्णो लोकानाम् हित कांयया । राज्ञो दशरथस्य त्वम् अयोध्य अधिपतेः विभोः ॥ 1-15-19 धर्मज्ञस्य वदान्यस्य महर्षि सम तेजसः । अस्य भार्यासु तिसृषु ह्री श्री कीर्ति उपमासु च ॥ 1-15-20 विष्णो पुत्रत्वम् आगच्छ कृत्वा आत्मानम् चतुर्विधम्..." इति देवानां नियोगं यथा अन्ग्यकार्ष्नीः, तथा तेषाम् कार्यसिद्धि हेतु तया मया दीयमानाम् एनाम् अपि प्रतिगृहाणेति भावः.

    6. यद्वा - एनांचप्रतीच्छ -- पूर्वं क्षीराब्धि संभूताम् लक्ष्मीं यथा पत्नीत्वेन अगृह्णाः -- तथा -- सीता लक्ष्मीर्भवान् विष्णुः... इत्यादिना तदवतारत्वेन अवगताम् एनाम् अपि इदानीं स्वीकुरुष्व ॥ ततश्च. ततो अवलोकिता देवा हरि वक्षस्थलस्थया । लक्ष्म्या मैत्रेय सहसा । परान् निवृतिम् आगताः... इत्यादि उक्त रीत्या तव सीता संबंधेन देवानां परा निवृत्ति भविष्यति - इति भावः.

    7. यद्वा -- सोऽन्वेष्टव्य स्सविजिज्ञासितव्यः... इत्यादिना योगिभिरप्यन्वेष्टव्यतया -- श्रूयमाण स्त्वम् एव । क्षुद्रतमस्य मम गृहान्वेषणं, यधाऽभ्युपागच्छः, तथा मदीयत्वेन अभिमतां मया समर्प्यमाणाम् उपहार भूताम् इमाम् अपि अन्गीकुरुष्व -- इति प्राथयते -- प्रतीच्छचेनामिति

    8. यद्वा - एनांचप्रतीच्छ - चस्त्यर्थे - तधा च महता तपसा धनू रत्नं कन्या रत्नं च सम्पादिता मया, अत्र धनू रत्ननस्य आरोपण मात्रे, अभ्यनुज्ञाते भंग रूपं पराभवमा चरितवान् असि । एतत्कन्यारत्नं तु पत्नीत्वेन गृहाण कदाचिदपि तद्वत् स्वपराभव बाजनं मा काषीः -- इति भावः

    9. यद्वा - अन्यत्पूर्णादपां कुंभादन्यत्पादावनेजवात्; अन्यत् कुशलसंप्रश्नात्. नचेच्छति जनार्दनः - इत्यादि उक्त रीत्या -- भगवत् स्वभावं ज्ञात्व अहमिति ॥ चोवाकाराधे ॥ तधाच परिपूर्णस्य तवमद्राज्याद्यनपेक्षणेपि -- न जीवेयं क्षणमपि विना ताम् असितेक्षणाम्.... इति भवत् जीवन हेतु भूताम् एनाम् मत् कन्यां वा अन्गीकुरुष्व -- इत् भावः

    10. यद्वा - एनांचप्रतीच्च -- चोऽवधारणे ॥ तधाच अवतार अन्तरेषु यथा रुचि भवता बह्व्यः परिगृह्यस्ताम् ॥ अस्मिन्नवतारेतु सर्वधा अपि अनुपमाम् मम कनाम् एनाम् एव गृह्णीष्व ॥ न अन्याम् ॥ नारीणाम् सुदुःखा सा सपत्नता... इति नारीमात्रस्य सापत्न्य दुःखस्य दुस्सहत्वे, किं पुनः अस्या नारी रत्नस्य इतिभावः
    --o)0(o--
    भद्रंते
    1. स्वतः सिद्धाया अस्याः प्रदाने को भवान् इति रामः कुप्येदिति सान्त्वयति -- भद्रंत - इति.

    2. यद्वा - पुष्कल कन्या लक्षणशालिन्या अस्स्याः परिग्रहे भवतः सर्वाणि मंगळानि भविष्यन्ती इत्याह -- भद्रंत -- इति.

    3. यद्वा - अनुरूप वधू-वर संयोगे जन दृष्टि दोषो भवेदिति भीतस्सन् मंगळमाशास्ते -- भद्रंते - इति.

    4. यद्वा - पुरुष भेदेन अमंगळस्य भिन्नत्वेन सकृदेव प्रकुन्नयत वान् अस्मीति दयादते । अभयं सर्व भूतेभ्यो ददामि एतद्व्रतम्मतु इति वक्तुस्तव अश्रित रक्षा सन्कल्प निर्वतन्नस्यैव मंगळतया तच्च द्वार भूताया अस्याः परिग्रहे सत्येव सेत्स्यति इत्याह -- भद्रंते -- इति. अत एव अरण्यकाण्डे माया मृग अनुधावन समये लक्ष्मणं प्रति रामः अस्याम् आयत्तम् अस्माकम् यत् कृत्यम् रघुनंदन । 3-43-46" इतिवक्ष्यति. अस्माकम् इदानीं वनवासादिकं परस्ताद्राज्यभोगादिकं च एतत् सत्ताधीनमेव । अन्यधा जगज्जिणान्रण्यम् एव स्यात् । अतः सम्यगेनां परिपालयेति प्रातीतिकोऽर्धः । निगूड्घभावस्तु अस्माकं रावण वथ रूपं यत् कृत्यं - तदेतदायत्तं । अतस्समये एनाम् एकाकिनीं परित्यज्य मत् सकाशंप्रत्यागच्छ इति । अत एव रघुनंदनेति संबोधनम् अपि सार्थकं । शरणागत सम्रक्षणस्य रघूणां धमम्त्वात् ।

    5. यद्वा - सर्वेश्वरं माम् अन्विष्य भवता कन्यादाने कर्तव्ये कधं धनुर् द्शन रूप कार्य वशात् । भवद् गृह आगताय मह्यम् इयं दीयत इति - अत्राह - भद्रंते - इति । कोपंम् अकार्षीः गत्वा दानं कृतयुगे । त्रेतायामागतायवै । द्वापरेयाचमाराय । सेवकायकलौयुगे..." इति तत्तद्युगानुरोधेन धर्मह्रास स्योक्ततया, संप्रति त्रेतायुगमिति, सर्वज्ञेन भवता क्षंतव्यमिति भावः

    6. यद्वा - ते = शास्त्रैक समधिगम्यस्य । भद्रं = स्वरूप लाभः । तस्यैव पुरुषार्थ निदानत्वात् प्रकृते "भद्र" पद वाच्यता । स्यादिति - शेषः । तधाच "अस्तिब्रह्मेतिचेद्वेद अनन्तमेनं ततोविदुरिति... इति श्रुत्युक्त रीत्या - त्वदितरचेतनाम् भवद्वेदनेन स्वरूप सत्ता लाभः । भवतस्तु अनयैव । अस्या भवत् स्वरूप निरूपकत्वात् । अत एव. ह्रीश्चते लक्ष्मीश्चपत्न्यौ.. इतिश्रुतिरपि । लक्ष्मी पतित्व रूप लिंगेन परतत्वं निरचेषीत् । अत इयमवश्यं परिग्राह्योतिभावः अत एव "ते" | इति एक वचन प्रयोगः अयंचार्धः |वेदान्तान्तत्वचिन्म्मुरभिदुरसि यत् पाद चिह्नैस्तरंति... इति भट्ट पराशरपादैविवृतः ।

    7. यद्वा - ते = नाम कर्म तधा अकरोत् । ज्येष्ठं रामं महात्मानं... इति वसिष्ठ कृत रामनाम्नः । भद्रं = भद्र पदं - स्याद् इति शेषः प्राग्वत् । तधा च राम इति नाम्नो जामदग्न्येऽति प्रसक्ततया, राम-भद्र इति नाम एव तव व्यावर्तकम् । तच्चास्याः परिग्रहेणेइवसेत्स्यतीत्यर्धः । अयंभावः - पितेवत्वत्प्रेया । जननिपरिपूर्णागसिजने । हितस्रोतोवृत्याभवति च कदाचित् कलुषधीः । किमेतनिर्दोषः कः इह जगतीतित्वम् उचितै रुपायै विस्मार्य स्वजनयसिमातातदसिनः... इत्यादिनाऽपराधिविषये दण्ड प्रवृत्तस्यापि भगवतः, अज्ञात निग्रहाया स्स्व वल्लभायाः प्रिय वाक्यानुरोधेनैव मन्गलकारित्व अवगमेन सीता सम्बन्धत् एव राम-भद्र इति नाम अर्धवत् भविष्यतीति । अतएव - गुणमनिमिषचापे कंचिदारोप्यसीतां, कुशिकतनय वाक्याद् अग्रहीत् राम-भद्रः... इति सीता परिणय समये रामभद्र इति प्रायुन्त भोजराजः।

    8. यद्वा - ते = तामोद्विर्नाऽभिभाषते... इत्याडिना प्रसिद्ध सत्यवाक्यस्य । भद्रं = देवान् प्रति भयं त्यजत भद्रं वः..." इत्युक्त भद्रपदं, सत्यं स्यात् इति शेषः स्मरेतिवा । तधा च देव त्रासन रावण वध निमित्तभूताया अस्याः स्वीकार एव त्वदुक्तिरमोघा भविष्यतीति भावः ।

    9. यद्वा - ते = इति - प्रधमाबहुवचनांतं - देवा इत्यर्धः प्राप्स्यन्तीति शेषः । तधाच. ततस्त्वांशरणंगताः । त्वं गतिः परमादेव सर्वेषां नः परंतप ..." इति पूर्वं त्वां शरणं प्राप्तानां देवानाम् इष्ट सिद्धि भविष्यति इति भावः ।

    10. यद्वा - प्रतीच्छचैनांभद्रंते - इत्यत्रचोभिन्नक्रमः । ते च भद्रंप्राप्स्यन्ति इत्यन्वयः । तथाच अस्याः परिणयेन, तव दार सुख पुत्रावाप्ति रूप मंगळवत् । त्वदीयानां देवानामपि रावण बंदी विमुक्ताभि स्वस्स्व वधूभिर्नंदन विहारपुत्रोत्पत्त्यादि मंगळं भविष्यतीतिभावः ।
    --o)0(o--
    पाणिंगृह्णीष्व
    1. एवं मया अनुज्ञाते गांधर्व राक्षसाभ्यामुद्वहेद् इति भीतः, प्राह । पाणिंगृह्णीष्व इति । यदिकामयेत स्त्रीरेव जनयेयमित्यंगुळीरेवगृह्णीयात्... इत्याद्युक्त कामत्या वृत्तये - पाणिम् इत्युक्तं ।

    2. यद्वा - प्रणयधारायां पाद ग्रहणमस्तु -- इदानीं पाणिंगृह्णीष्व।

    3. यद्वा - स्त्री स्वभावेन लज्जा अवनत मुखीं सीतां रामे सस्पृहं वीक्षमाणे कृत्स्नम् सीता वदनारविन्द शोभा संदिदृक्षयाः किमयन्त च्चुबुकम् उन्नमयेदित्याशन्क्याह - पाणिंगृह्णीष्व इति । इदानीं चुबुक उन्नमन उद्योगं माकार्षीः । अपितु पाणिंगृह्णीष्वेति भावः.

    4. यद्वा - कालांबुद वर्णम्, स्वान्त्यत सदृश सीता केश पाश निहित चक्षुषं रामं किम् अयम् अस्याः केशपाशं स्न्हेन संस्पृशेत् इति शंकितः प्राह - पाणिंगृह्णीष्वेति ।

    5. यद्वा - भद्रंतेपाणिंगृह्णीष्व इत्येकंवाक्यं । निरतिशयसौभाग्य व्यंजक रेखा विशेष परिष्कृततया तव मंगळावहम् अस्याः - पाणिं गृह्णीष्व इतिभावः।

    6. यद्वा - भद्रम्तेपाणिंगृह्णीष्व - समरेषु प्रतिभट विशिख विपाटन व्रणित देहस्य तव स्पशमात्रेण सौख्यानहम् अस्याः, पाणिं गृह्णीष्वेति भावः । अतएवारण्यकाण्डे वक्ष्यति - तम् दृष्ट्वा शत्रु हंतारम् महर्षीणाम् सुख आवहम् ॥ 3-30-39 बभूव हृष्टा वैदेही भर्तारम् परिष्वजे । इति.

    7. यद्वा - तेपाणिनाभद्रंपाणिं - गृह्णीष्व = जगत् अभय मुद्र अलंकृतस्य अस्याः पाणिग्रहणे न त्वया एतन्मतम् अङ्गीकृतं भवतीतिभावः ।

    8. यद्वा - समय स्सवतत इवैष यत्रमां समनंदयत् सुमुखि गौतमार्पितः । अयम् आगृहीत कमनीय कन्कणस्तम मूर्तिमानिव महोत्सवः करः..." इत्युक्तरीत्या रामेकमनीय कन्कण परिष्कृत कोमल सीता पाणि कृत्स्नन् संस्पर्शलोलुपेपि, विवाह समयेन वरेण वध्वाः प्राण्येकदेशांगुळी ग्रहणस्यैव लोक सिद्धतया, गुहणामननुज्ञाने तत्पाणिग्रहण मनुचितमिति मन्वानेसति, मिधिलाधिपतिर्जनकः, भावज्ञा मैधिलाः प्रोक्ता इङ्गितज्ञाश्चकोसलाः । अर्धोक्त्या कुकुपान्चालाः । पूणोक्त्या दाक्षिणा स्मृताः..." इति भावज्ञतया स्वयं पाणिग्रहणम् अभ्यनुजानाति । पाणींगृह्णीष्वेति पाणिंगृह्णिष्व - न त्वं अङ्गुळी मात्रम् - - इति भामः ।

    9. यद्वा -- लोके कन्यान्तर विवाहे पाणि पीडन शब्दः प्रयुज्यते । यधा पाणिपीडन विधेरनन्तरं शैलराजदुहितुहरं प्रति... पाणि पीडनम् अहं दमयन्त्याः कामये महिष महीमिहिकांशो..." इत्यादौ, प्रकृतेतु पाणिं गृह्णीष्वेत्युक्तं । पाणिं = निरतिशयकोमलत्वजन्मास्पदं । अतएव पीडयेत्यनुक्तिः । गृह्णीष्व = स्पृश । पीडने ग्लानिस्स्यादिति भावः । अत्पवोत्तरत्र जनकस्य वचश् श्रुत्वा पाणीन्पाणिभिर् अस्पृशन् । इति स्पशमात्रोक्तिस्संगच्छते । काकुस्थैस्तु गृहीतेषु ललितेषु च पाणिषु...| इतिच । कान्तांतरविषये - आदातुं सकृदीक्षितेपि कुसुमे हस्ताग्रम् आलोहितं । लाक्षा रन्जन वार्तयापि, सह सारक्तं तलं पादयोः । अओगानाम् अनुलेपन स्मरणमप्यत्यंत खेदावहं । हंता धीरदृशः किम् अन्य दल कामोदोपिभारायते... इत्याद्युक्तिरंशयोक्तिरूपा, कान्तामणि सीता विषयेतु स्वभावोक्तिरेवेयं अतएव श्रीगुणरत्नकोशे पादारुन्तुदमेव पम्कजरजश्चेटी भृशालोकितैरंगम्लानिरधांबसाहसविधौ लीलारविंदग्रहः । डोला तेन वनमालया हरिभुजे हाकष्टशब्दास्पदं । केन श्रीरतिकोमला तनुरियंवाचां विमर्द्क्षमा..." इति श्रीभट्टपराशर पादाः ।

    10. यद्वा - पाणिंगृहीष्व = अतिकोमलस्य तव पाणेरनितर साध्य व्यापारकारिणः । अति कठिन माणिक्य वलयादिकम् अनुरूप पारितोषिकं न भवितुम् अहर्ति । अपितु अत्यन्त सदृश सीता पाणि ग्रहणम् एवेति भाव ॥
    --o)0(o--
    पाणिना
    1. परस्परसाहित्यशोभा संदिदृक्षयाऽऽह-- पाणिनीति

    2. यद्वा - पाणिना = अति कठिन हर कार्मुक आरोपण सम्जात खेदेन, तधाच, अन् गार स्पृशः शीतोदक स्पर्शवत् । त्वत् पाणेः, अति कोमल सीता पाणिग्रहणेनैव सुख सिद्धिरितिभावः ।

    3. यद्वा - पाणिना = शितिकन्ठ्स् कोदण्ड काठिन्य सर्वस्व वेदिना - तव पाणिना । तधाच - पाणिना यधा धनुः काठिन्यं परीक्षितं - तधा अस्याः पाणि सौकुमार्यम् अपि परीक्ष्यतां । एक गुण स्वरूप अबिज्ञ्स्यैव तद् वीरुद्ध गुण स्वरूप परीक्षकत्व संभवाद् इतिभावः ।

    4. यद्वा - पाणिना = सत्रशत्रु सुबाहु प्रमुख निशिचर निरासात्कृत विश्वामित्र महोपकारेण तधाच पुण्यकृत्सुखमाप्नोती... इत्यादिना सुख साधनत्वेनानगत पुण्यं प्रति परोपकारः पुण्याय... इत्यादिना, परोपकारमात्रस्य साधनत्व अवगमेन त्वत्पाणिनातु ब्रह्मर्षेविश्वामित्रस्य महोपकार करणान् महापुण्यम् आर्जितं । तस्यच अनुपम सीता पाणिग्रहण सुखमेव महफलम् इतिभावः ।

    5. यद्वा - पाणिना = वसिष्ठाद्यनेक ब्रह्मर्षि चरण ग्रहण पवित्रतमेन, सीता पाणि ग्रहण योग्येन इति - यावत् । तधाच. शिखरिणि क्व नुनामः । यच्चितंकिमभिधान । मसावकरोत्तपः । तरुणि येन तव अधर पाटलंदशति बिंबफलम् शुक शाबकः, इत्यादिनाऽन्गनान्तर अवयव sadR^iasha वस्तुमात्र अनुभवस्य महासुकृत साध्यत्वोक्तौकिं वर्तव्यम् अखलान्गनोत्तम जानकी पाणेन्साक्षाद्ग्रहणस्येतिभावः ।

    6. यध्वा - पाणिना = ताटका निधने निरंकुश प्रवृत्तिमता तधाच लोकोपकार प्रवृत्तेनापि तव पाणिना स्त्रीवधेन किंचिदवद्यमिव समार्*ji.taM तस्यच नि ष्कृतिर् हिंसानभिज्ञ मत्सीतापाणिसंग एवेति भावः ।

    7. यद्वा - पाणिना = जगद् विवद् अपनयैक प्रणयिना, तधाच माथ्वीक मृद्वीकासमागम न्यायेन युवयोः परस्परपाणि समागमे, जगतां कोप्याह्लाद स्संपत्स्यत इति भावः ।

    8. यद्वा - पाणिना - पाणिंगृह्णीष्व - अनन्ग कला कोविदस्य भवतो नख*ऐः केळीष्वस्या अवयवान्तरेषु, क्षत निर्माणमस्तु । मम समक्षम् तु अति स्नेह परिवर्थितया अस्याः पाणिम् पाणिना गृह्णीष्व । तदेव ममसंतोषायालम् इतिभावः ।

    9. यद्वा निसर्ग्ंऋदुनाप्यतिकठोर शंभु चापा कर्षणात्, प्रोषितमार्दवेन राम पाणिना सप्तपद्यादावतिकोमलस्य सीता पादस्य ग्रहणे महती ग्लानि स्स्यात् । अतः प्रथममति कोमल सीता पानिसंगेन स्वीयमार्दव प्राप्तो पश्चात् पाद ग्रहणम् उचितम् इत्यभिप्रायेणाह - पाणिंगृह्णीष्वपाणीनेति । न च पादग्रहणे उक्तानुपपत्तिः । पाणिग्रहणेपि समानेतिशंक्यम् पाणिंगृह्णीष्वेत्यनेन स्पर्श मात्रस्य विवक्षितत्वात् पादस्यतु असकृदश्मनिक्षेपणार्थम् उत्क्ष्पेणीयतया तस्य दृढ ग्रहण साध्यत्वादिति ।

    10. यद्वा - नित्योनित्यानां चेतनश्चेतनानाम् एकोबहुनां योविदधातिकामान् - इत्यादिना निखिल चेतनाभिलषितं । प्रदातृत्वेन प्रसिद्धम् माम् प्रति प्रतीच्च. | गृह्णीष्वेति कधमुच्यते । अनीश्वरम् प्रति खलु तदावक्तुम् उचितम् इत्यत्राहा - पाणिनेति । पाणिना = बलि yajJnavATe.atyape भूमिप्रति ग्रहाधं प्रसारितेन पाणिनेत्यर्थः । तथाच आश्रितिरक्षणाय अत्यम्तानुचित स्यात् अल्प व्यापारस्यापि कर्तुस्तव तदर्थमेव युवतिललामभूत मत् कन्या पाणि ग्रहणाय, पाणिप्रसारणे कावान्यूनतेति भावः ।
    --o)0(o--
Working...
X