Announcement

Collapse
No announcement yet.

सायं काले त्वम्बरकोणे (Sanskrit Song)

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • सायं काले त्वम्बरकोणे (Sanskrit Song)

    सायं काले त्वम्बरकोणे (Sanskrit Song)
    https://www.youtube.com/watch?v=yIC1IulhmHo


    MUST WATCH video for 3 minutes.


    The beauty and splendour of the sky at sunset simply bowls the poet over!...


    Vocalist: Ramesh Vinayakam,
    Lyricist: Late Kalladi Krishnan Kutty




    सायं काले त्वम्बरकोणे विलिखति प्रकृतिर्वर्णचयम्। रक्तं पीतं श्वेतं चित्रं नीलं शबलितदृग्विभवम् ॥ सायं काले त्वम्बरकोणे विलिखति प्रकृतिर्वर्णचयम्। रक्तं पीतं श्वेतं चित्रं नीलं शबलितदृग्विभवम् ॥ वर्णविचित्रं गगनं दृष्ट्वा बालाः सर्वे तुष्यन्ति। द्रष्टुं सर्वं तस्य समीपं विहगाः विविधाः गच्छन्ति॥ सायं काले त्वम्बरकोणे प्रतिनिमिषं स हि वर्णविशेषः नव्यं रूपं प्राप्नोति। गन्धर्वाणां मन्दिरमित्यपि सर्वे मर्त्याः कथयन्ति॥ प्रतिदिनमेवं गगने सायं रचिता वर्णाः केनैते? तुभ्यं सर्वकलाकाराणां नायक भगवन्! नमो नमः॥
Working...
X