Announcement

Collapse
No announcement yet.

Learn Sanskrit Through Ramayanam

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Learn Sanskrit Through Ramayanam

    Learn Sanskrit Through Ramayanam
    ॥श्रीरामोदन्तम्॥
    [नमांसि,
    On this पावन occasion of ऋषिपञ्चमी (06 Sept 2016), I post the रामोदन्तम् module for the use of second level beginners in Samskrtam. This text has been advocated for second level learners of the Samskrtam language, because of its simplicity of language, familiarity of subject, and directness in narration. The story here is divided into seven kAnDas as in mUla rAmAyaNam of vAlmIki. It is interesting, flowy and covers all major events of rAmAyaNam.


    Some relevant points about the digitized learning material-


    1. Source text, taken from http://sanskritdocuments.org/doc_raa...m.html?lang=sa
    2. पदविभाग and अन्वय are done by me. (The line immediately below every mUlAm shloka is पदविभाग, and below it is अन्वय)
    3. For now, there are no word to word meanings- but will be added later. (Every third sentence (below अन्वय in the same order is for that purpose..)
    4. The variations in text are kept in mUlam but not taken in पदविभागः and अन्वयः.
    5. Then extra shlokas, mentioned by the encoder as "found in only some source-texts" have been totally removed here. (One can find them in the link- of digitized source text http://sanskritdocuments.org/doc_raa...m.html?lang=sa)
    6. Future work- Samskrtam grammar detail for tough words, English translation, whole story in prose format, comprehension (questions etc.) will be updated in a while.
    Hope this helps. All the best]
    -------------------------------------------------------
    ॥श्रीरामोदन्तम् ॥
    ॥अथ बालकाण्डः ॥


    श्रीपतिं प्रणिपत्याहं श्रीवत्साङ्कितवक्षसम् ।
    श्रीरामोदन्तमाख्यास्ये श्रीवाल्मीकिप्रकीर्तितम् ॥१॥
    श्रीपतिं प्रणिपत्य अहं श्रीवत्साङ्कित-वक्षसम् । श्रीराम-उदन्तम् आख्यास्ये श्रीवाल्मीकि-प्रकीर्तितम् ॥१॥
    अहं श्रीपतिं श्रीवत्साङ्कित-वक्षसं प्रणिपत्य श्रीवाल्मीकि-प्रकीर्तितं श्रीराम-उदन्तम् आख्यास्ये ॥१॥
    अहं श्रीपतिं श्रीवत्साङ्कित-वक्षसं प्रणिपत्य श्रीवाल्मीकि-प्रकीर्तितं श्रीराम-उदन्तम् आख्यास्ये ॥१॥


    पुरा विश्रवसः पुत्रो रावणो नाम राक्षसः ।
    आसीदस्यानुजौ चास्तां कुम्भकर्णविभीषणौ ॥२॥
    पुरा विश्रवसः पुत्रः रावणः नाम राक्षसः । आसीद् अस्य अनुजौ च आस्तां कुम्भकर्ण-विभीषणौ ॥२॥
    पुरा विश्रवसः पुत्रः रावणः नाम राक्षसः आसीद् । अस्य च कुम्भकर्ण-विभीषणौ अनुजौ आस्ताम् ॥२॥
    पुरा विश्रवसः पुत्रः रावणः नाम राक्षसः आसीद् । अस्य च कुम्भकर्ण-विभीषणौ अनुजौ आस्ताम् ॥२॥


    ते तु तीव्रेण तपसा प्रत्यक्षीकृत्य वेधसम् ।
    वव्रिरे च वरानिष्टानस्मादाश्रितवत्सलात् ॥३॥
    ते तु तीव्रेण तपसा प्रत्यक्षीकृत्य वेधसम् । वव्रिरे च वरान् इष्टान् अस्माद् आश्रित-वत्सलात् ॥३॥
    ते तु तीव्रेण तपसा वेधसं प्रत्यक्षीकृत्य च अस्माद् आश्रित-वत्सलात् इष्टान् वरान् वव्रिरे ॥३॥
    ते तु तीव्रेण तपसा वेधसं प्रत्यक्षीकृत्य च अस्माद् आश्रित-वत्सलात् इष्टान् वरान् वव्रिरे ॥३॥


    रावणो मानुषादन्यैरवध्यत्वं तथानुजः ।
    निर्देवत्वेच्छया निद्रां कुम्भकर्णोऽवृणीत च ॥४॥
    रावणः मानुषाद् अन्यैः अवध्यत्वं तथा अनुजः । निर्देवत्व-इच्छया निद्रां कुम्भकर्णः अवृणीत च ॥४॥
    रावणः मानुषाद् अन्यैः अवध्यत्वं (अवृणीत), तथा अनुजः कुम्भकर्णः निर्देवत्व-इच्छया निद्रां च अवृणीत ॥४॥
    रावणः मानुषाद् अन्यैः अवध्यत्वं (अवृणीत), तथा अनुजः कुम्भकर्णः निर्देवत्व-इच्छया निद्रां च अवृणीत ॥४॥


    विभीषणो विष्णुभक्तिं वव्रे सत्त्वगुणान्वितः ।
    तेभ्य एतान्वरान्दत्त्वा तत्रैवान्तर्दधे प्रभुः ॥५॥
    विभीषणः विष्णुभक्तिं वव्रे सत्त्वगुण-अन्वितः । तेभ्यः एतान् वरान् दत्त्वा तत्र एव अन्तर्दधे प्रभुः ॥५॥
    सत्त्वगुण-अन्वितः विभीषणः विष्णुभक्तिं वव्रे । प्रभुः तेभ्यः एतान् वरान् दत्त्वा तत्र एव अन्तर्दधे ॥५॥
    सत्त्वगुण-अन्वितः विभीषणः विष्णुभक्तिं वव्रे । प्रभुः तेभ्यः एतान् वरान् दत्त्वा तत्र एव अन्तर्दधे ॥५॥


    रावणस्तु ततो गत्वा रणे जित्वा धनाधिपम् ।
    लङ्कापुरीं पुष्पकं च हृत्वा तत्रावसत्सुखम् ॥६॥
    रावणः तु ततः गत्वा रणे जित्वा धनाधिपम् । लङ्कापुरीं पुष्पकं च हृत्वा तत्र अवसत् सुखम् ॥६॥
    ततः रावणः तु गत्वा, धनाधिपं रणे जित्वा, लङ्कापुरीं पुष्पकं च हृत्वा, तत्र सुखम् अवसत् ॥६॥
    ततः रावणः तु गत्वा, धनाधिपं रणे जित्वा, लङ्कापुरीं पुष्पकं च हृत्वा, तत्र सुखम् अवसत् ॥६॥


    यातुधानास्ततः सर्वे रसातलनिवासिनः ।
    दशाननं समाश्रित्य लङ्कायां सुखमावसन् ॥७॥
    यातुधानाः ततः सर्वे रसातल-निवासिनः । दशाननं समाश्रित्य लङ्कायां सुखम् अवसन् ॥७॥
    ततः सर्वे यातुधानाः रसातल-निवासिनः दशाननं समाश्रित्य लङ्कायां सुखम् अवसन् ॥७॥
    ततः सर्वे यातुधानाः रसातल-निवासिनः दशाननं समाश्रित्य लङ्कायां सुखम् अवसन् ॥७॥


    मन्दोदरीं मयसुतां परिणीय दशाननः ।
    तस्यामुत्पादयामास मेघनादाह्वयं सुतम् ॥८॥
    मन्दोदरीं मयसुतां परिणीय दशाननः । तस्याम् उत्पादयामास मेघनाद-आह्वयं सुतम् ॥८॥
    दशाननः मयसुतां मन्दोदरीं परिणीय तस्यां मेघनाद-आह्वयं सुतम् उत्पादयामास ॥८॥
    दशाननः मयसुतां मन्दोदरीं परिणीय । तस्याम् मेघनाद-आह्वयं सुतम् उत्पादयामास ॥८॥


    रसां रसातलं चैव विजित्य स तु रावणः ।
    लोकानाक्रमयन् सर्वाञ्जहार च विलासिनीः ॥९॥
    रसां रसातलं च एव विजित्य स तु रावणः । लोकान् आक्रमयन् सर्वान् जहार च विलासिनीः ॥९॥
    स तु रावणः रसां रसातलं च एव विजित्य, सर्वान् लोकान् आक्रमयन्, विलासिनीः जहार च ॥९॥
    स तु रावणः रसां रसातलं च एव विजित्य, सर्वान् लोकान् आक्रमयन्, विलासिनीः जहार च ॥९॥


    दूषयन्वैदिकं कर्म द्विजानर्दयति स्म सः ।
    आत्मजेनान्वितो युद्धे वासवं चाप्यपीडयत् ॥१०॥
    दूषयन् वैदिकं कर्म द्विजान् अर्दयति स्म सः । आत्मजेन अन्वितः युद्धे वासवं च अपि अपीडयत् ॥१०॥
    सः वैदिकं कर्म दूषयन्, द्विजान् अर्दयति स्म । युद्धे आत्मजेन अन्वितः वासवं च अपि अपीडयत् ॥१०॥
    सः वैदिकं कर्म दूषयन्, द्विजान् अर्दयति स्म । युद्धे आत्मजेन अन्वितः वासवं च अपि अपीडयत् ॥१०॥


    तदीयतरुरत्नानि पुनरानाय्य किङ्करैः ।
    स्थापयित्वा तु लङ्कायामवसच्च चिराय सः ॥११॥
    तदीय-तरु-रत्नानि पुनः आनाय्य किङ्करैः । स्थापयित्वा तु लङ्कायाम् अवसत् च चिराय सः ॥११॥
    सः पुनः किङ्करैः तदीय-तरु-रत्नानि आनाय्य, लङ्कायाम् स्थापयित्वा तु चिराय अवसत् च ॥११॥
    सः पुनः किङ्करैः तदीय-तरु-रत्नानि आनाय्य, लङ्कायाम् स्थापयित्वा तु चिराय अवसत् च ॥११॥


    ततस्तस्मिन्नवसरे विधातारं दिवौकसः ।
    उपगम्योचिरे सर्वं रावणस्य विचेष्टितम् ॥१२॥
    ततः तस्मिन् अवसरे विधातारं दिवौकसः । उपगम्योचिरे सर्वं रावणस्य विचेष्टितम् ॥१२॥
    ततः तस्मिन् अवसरे दिवौकसः विधातारं उपगम्य सर्वं रावणस्य विचेष्टितम् ऊचिरे ॥१२॥
    ततः तस्मिन् अवसरे दिवौकसः विधातारं उपगम्य सर्वं रावणस्य विचेष्टितम् ऊचिरे ॥१२॥


    तदाकर्ण्य सुरैः साकं प्राप्य दुग्धोदधेस्तटम् ।
    तुष्टाव च हृषीकेशं विधाता विविधैः स्तवैः ॥१३॥
    तद् आकर्ण्य सुरैः साकं प्राप्य दुग्ध-उदधेः तटम् । तुष्टाव च हृषीकेशं विधाता विविधैः स्तवैः ॥१३॥
    विधाता तद् आकर्ण्य सुरैः साकं दुग्ध-उदधेः तटं प्राप्य हृषीकेशं विविधैः स्तवैः तुष्टाव च ॥१३॥
    विधाता तद् आकर्ण्य सुरैः साकं दुग्ध-उदधेः तटं प्राप्य हृषीकेशं विविधैः स्तवैः तुष्टाव च ॥१३॥


    आविर्भूयाथ दैत्यारिः पप्रच्छ च पितामहम् ।
    किमर्थमागतोऽसि त्वं साकं देवगणैरिति ॥१४॥
    आविर्भूय अथ दैत्यारिः पप्रच्छ च पितामहम् । किमर्थम् आगतः असि त्वं साकं देवगणैः इति ॥१४॥
    अथ दैत्यारिः आविर्भूय पितामहं पप्रच्छ च “त्वं किमर्थम् देवगणैः साकं आगतः असि?” इति ॥१४॥
    अथ दैत्यारिः आविर्भूय पितामहं पप्रच्छ च “त्वं किमर्थम् देवगणैः साकं आगतः असि?” इति ॥१४॥


    ततो दशाननात्पीडामजस्तस्मै न्यवेदयत् ।
    तच्छ्रुत्वोवाच धातारं हर्षयन्विष्टरश्रवाः ॥१५॥
    ततः दशाननात् पीडाम् अजः तस्मै न्यवेदयत् । तत् श्रुत्वा उवाच धातारं हर्षयन् विष्टरश्रवाः ॥१५॥
    ततः अजः दशाननात् पीडाम् तस्मै न्यवेदयत् । तत् श्रुत्वा हर्षयन् विष्टरश्रवाः धातारं उवाच ॥१५॥
    ततः अजः दशाननात् पीडाम् तस्मै न्यवेदयत् । तत् श्रुत्वा हर्षयन् विष्टरश्रवाः धातारं उवाच ॥१५॥


    अलं भयेनात्मयोने गच्छ देवगणैः सह ।
    अहं दाशरथिर्भूत्वा हनिष्यामि दशाननम् ॥१६॥
    अलं भयेन आत्मयोने गच्छ देवगणैः सह । अहं दाशरथिः भूत्वा हनिष्यामि दशाननम् ॥१६॥
    आत्मयोने, अलं भयेन । देवगणैः सह गच्छ । अहं दाशरथिः भूत्वा दशाननम् हनिष्यामि ॥१६॥
    आत्मयोने, अलं भयेन । देवगणैः सह गच्छ । अहं दाशरथिः भूत्वा दशाननम् हनिष्यामि ॥१६॥


    आत्मांशैश्च सुराः सर्वे भूमौ वानररूपिणः ।
    जायेरन्मम साहाय्यं कर्तुं रावणनिग्रहे ॥१७॥
    आत्मांशैः च सुराः सर्वे भूमौ वानर-रूपिणः । जायेरन् मम साहाय्यं कर्तुं रावण-निग्रहे ॥१७॥
    रावण-निग्रहे मम साहाय्यं कर्तुं सुराः सर्वे आत्मांशैः च भूमौ वानर-रूपिणः जायेरन् ॥१७॥
    रावण-निग्रहे मम साहाय्यं कर्तुं सुराः सर्वे आत्मांशैः च भूमौ वानर-रूपिणः जायेरन् ॥१७॥


    एवमुक्त्वा विधातारं तत्रैवान्तर्दधे प्रभुः ।
    पद्मयोनिस्तु गीर्वाणैः समं प्रायात्प्रहृष्टधीः ॥१८॥
    एवम् उक्त्वा विधातारं तत्र एव अन्तर्दधे प्रभुः । पद्मयोनिः तु गीर्वाणैः समं प्रायात् प्रहृष्टधीः ॥१८॥
    एवम् विधातारं उक्त्वा प्रभुः तत्र एव अन्तर्दधे । पद्मयोनिः तु प्रहृष्टधीः गीर्वाणैः समं प्रायात् ॥१८॥
    एवम् विधातारं उक्त्वा प्रभुः तत्र एव अन्तर्दधे । पद्मयोनिः तु प्रहृष्टधीः गीर्वाणैः समं प्रायात् ॥१८॥


    अजीजनत्ततः शक्रो वालिनं नाम वानरम् ।
    सुग्रीवमपि मार्ताण्डो हनुमन्तं च मारुतः ॥१९॥
    अजीजनत् ततः शक्रः वालिनं नाम वानरम् । सुग्रीवम् अपि मार्ताण्डः हनुमन्तं च मारुतः ॥१९॥
    ततः शक्रः वालिनं नाम वानरम् (अजीजनत्), मार्ताण्डः सुग्रीवम् अपि अजीजनत् । मारुतः हनुमन्तं च (अजीजनत्) ॥१९॥
    ततः शक्रः वालिनं नाम वानरम् (अजीजनत्), मार्ताण्डः सुग्रीवम् अपि अजीजनत् । मारुतः हनुमन्तं च (अजीजनत्) ॥१९॥


    पुरैव जनयामास जाम्बवन्तं च पद्मजः ।
    एवमन्ये च विबुधाः कपीनजनयन्बहून् ॥२०॥
    पुरा एव जनयामास जाम्बवन्तं च पद्मजः । एवम् अन्ये च विबुधाः कपीन् अजनयन् बहून् ॥२०॥
    पद्मजः पुरा एव जाम्बवन्तं च जनयामास । एवम् अन्ये च विबुधाः कपीन् बहून् अजनयन् ॥२०॥
    पद्मजः पुरा एव जाम्बवन्तं च जनयामास । एवम् अन्ये च विबुधाः कपीन् बहून् अजनयन् ॥२०॥


    ततो वानरसङ्घानां वाली परिवृढोऽभवत् ।
    अमीभिरखिलैः साकं किष्किन्धामध्युवास च ॥२१॥
    ततः वानर-सङ्घानां वाली परिवृढः अभवत् । अमीभिः अखिलैः साकं किष्किन्धाम् अध्युवास च ॥२१॥
    ततः वाली वानर-सङ्घानां परिवृढः अभवत् । अमीभिः अखिलैः साकं किष्किन्धाम् अध्युवास च ॥२१॥
    ततः वाली वानर-सङ्घानां परिवृढः अभवत् । अमीभिः अखिलैः साकं किष्किन्धाम् अध्युवास च ॥२१॥


    आसीद्दशरथो नाम सूर्यवंशेऽथ पार्थिवः ।
    भार्यास्तिस्रोऽपि लब्ध्वासौ तासु लेभे न सन्ततिम् ॥२२॥
    आसीद् दशरथः नाम सूर्यवंशे अथ पार्थिवः । भार्याः तिस्रः अपि लब्ध्वा असौ तासु लेभे न सन्ततिम् ॥२२॥
    अथ सूर्यवंशे दशरथः नाम पार्थिव आसीद् । असौ तिस्रः भार्याः अपि लब्ध्वा तासु सन्ततिं न लेभे ॥२२॥
    अथ सूर्यवंशे दशरथः नाम पार्थिव आसीद् । असौ तिस्रः भार्याः अपि लब्ध्वा तासु सन्ततिं न लेभे ॥२२॥


    ततः सुमन्त्रवचनादृष्यशृङ्गं स भूपतिः ।
    आनीय पुत्रकामेष्टिमारेभे सपुरोहितः ॥२३॥
    ततः सुमन्त्र-वचनाद् ऋष्यशृङ्गं सः भूपतिः । आनीय पुत्रकाम-इष्टिम् आरेभे सपुरोहितः ॥२३॥
    ततः सुमन्त्र-वचनाद् सः भूपतिः सपुरोहितः ऋष्यशृङ्गं आनीय पुत्रकाम-इष्टिम् आरेभे ॥२३॥
    ततः सुमन्त्र-वचनाद् सः भूपतिः सपुरोहितः ऋष्यशृङ्गं आनीय पुत्रकाम-इष्टिम् आरेभे ॥२३॥


    अथाग्नेरुत्थितः कश्चिद्गृहीत्वा पायसं चरुम् ।
    एतत्प्राशय पत्नीस्त्वमित्युक्त्वाऽदान्नृपाय सः ॥२४॥
    अथ अग्नेः उत्थितः कश्चिद् गृहीत्वा पायसं चरुम् । एतत् प्राशय पत्नीः त्वम् इति उक्त्वा अदात् नृपाय सः ॥२४॥
    अथ कश्चिद् अग्नेः उत्थितः पायसं चरुम् गृहीत्वा “त्वम् एतत् पत्नीः प्राशय” इति उक्त्वा सः नृपाय अदात् ॥२४॥
    अथ कश्चिद् अग्नेः उत्थितः पायसं चरुम् गृहीत्वा “त्वम् एतत् पत्नीः प्राशय” इति उक्त्वा सः नृपाय अदात् ॥२४॥


    तद्गृहीत्वा तदैवासौ पत्नीः प्राशयदुत्सुकः ।
    ताश्च तत्प्राशनादेव नृपाद्गर्भमधारयन् ॥२५॥
    तद् गृहीत्वा तद् एव असौ पत्नीः प्राशयद् उत्सुकः । ताः च तत्प्राशनाद् एव नृपाद् गर्भम् अधारयन् ॥२५॥
    असौ उत्सुकः तद् गृहीत्वा तद् एव पत्नीः प्राशयद् । ताः च नृपाद् तत्प्राशनाद् एव गर्भम् अधारयन् ॥२५॥
    असौ उत्सुकः तद् गृहीत्वा तद् एव पत्नीः प्राशयद् । ताः च नृपाद् तत्प्राशनाद् एव गर्भम् अधारयन् ॥२५॥


    पूर्णे कालेऽथ कौसल्या सज्जनाम्भोजभास्करम् ।
    अजीजनद्रामचन्द्रं कैकेयी भरतं तथा ॥२६॥
    पूर्णे काले अथ कौसल्या सज्जन-अम्भोज-भास्करम् । अजीजनद् रामचन्द्रं कैकेयी भरतं तथा ॥२६॥
    अथ पूर्णे काले कौसल्या सज्जन-अम्भोज-भास्करं रामचन्द्रं अजीजनत् । कैकेयी भरतं तथा ॥२६॥
    अथ पूर्णे काले कौसल्या सज्जन-अम्भोज-भास्करं रामचन्द्रं अजीजनत् । कैकेयी भरतं तथा ॥२६॥


    ततो लक्ष्मणशत्रुघ्नौ सुमित्राजीजनत्सुतौ ।
    अकारयत्पिता तेषां जातकर्मादिकं द्विजैः ॥२७॥
    ततः लक्ष्मण-शत्रुघ्नौ सुमित्रा अजीजनत् सुतौ । अकारयत् पिता तेषां जातकर्मादिकं द्विजैः ॥२७॥
    ततः सुमित्रा लक्ष्मण-शत्रुघ्नौ सुतौ अजीजनत् । पिता द्विजैः तेषां जातकर्मादिकं अकारयत् ॥२७॥
    ततः सुमित्रा लक्ष्मण-शत्रुघ्नौ सुतौ अजीजनत् । पिता द्विजैः तेषां जातकर्मादिकं अकारयत् ॥२७॥


    ततो ववृधिरेऽन्योन्यं स्निग्धाश्चत्वार एव ते ।
    सकलासु च विद्यासु नैपुण्यमभिलेभिरे ॥२८॥
    ततः ववृधिरे अन्योन्यं स्निग्धाः चत्वारः एव ते । सकलासु च विद्यासु नैपुण्यम् अभिलेभिरे ॥२८॥
    ततः ते चत्वारः एव अन्योन्यं स्निग्धाः ववृधिरे । सकलासु च विद्यासु नैपुण्यम् अभिलेभिरे ॥२८॥
    ततः ते चत्वारः एव अन्योन्यं स्निग्धाः ववृधिरे । सकलासु च विद्यासु नैपुण्यम् अभिलेभिरे ॥२८॥


    ततः कदाचिदागत्य विश्वामित्रो महामुनिः ।
    ययाचे यज्ञरक्षार्थं रामं शक्तिधरोपमम् ॥२९॥
    ततः कदाचिद् आगत्य विश्वामित्रः महामुनिः । ययाचे यज्ञ-रक्षार्थं रामं शक्तिधर-उपमम् ॥२९॥
    ततः कदाचिद् विश्वामित्रः महामुनिः आगत्य यज्ञ-रक्षार्थं शक्तिधर-उपमम् रामं ययाचे ॥२९॥
    ततः कदाचिद् विश्वामित्रः महामुनिः आगत्य यज्ञ-रक्षार्थं शक्तिधर-उपमम् रामं ययाचे ॥२९॥


    वसिष्ठवचनाद्रामं लक्ष्मणेन समन्वितम् ।
    कृच्छ्रेण नृपतिस्तस्य कौशिकस्य करे ददौ ॥३०॥
    वसिष्ठ-वचनाद् रामं लक्ष्मणेन समन्वितम् । कृच्छ्रेण नृपतिः तस्य कौशिकस्य करे ददौ ॥३०॥
    नृपतिः वसिष्ठ-वचनाद् लक्ष्मणेन समन्वितम् रामं कृच्छ्रेण तस्य कौशिकस्य करे ददौ ॥३०॥
    नृपतिः वसिष्ठ-वचनाद् लक्ष्मणेन समन्वितम् रामं कृच्छ्रेण तस्य कौशिकस्य करे ददौ ॥३०॥


    तौ गृहीत्वा ततो गच्छन्बलामतिबलां तथा ।
    अस्त्राणि च समग्राणि ताभ्यामुपदिदेश सः ॥३१॥
    तौ गृहीत्वा ततः गच्छन् बलाम् अतिबलां तथा । अस्त्राणि च समग्राणि ताभ्याम् उपदिदेश सः ॥३१॥
    ततः सः तौ गृहीत्वा गच्छन्, बलाम् अतिबलां तथा अस्त्राणि च समग्राणि ताभ्याम् उपदिदेश ॥३१॥
    ततः सः तौ गृहीत्वा गच्छन्, बलाम् अतिबलां तथा अस्त्राणि च समग्राणि ताभ्याम् उपदिदेश ॥३१॥


    गच्छन् सहानुजो रामः कौशिकेन प्रचोदितः ।
    ताटकामवधीद्धीमान् लोकपीडनतत्पराम् ॥३२॥
    गच्छन् सह-अनुजः रामः कौशिकेन प्रचोदितः । ताटकाम् अवधीद् धीमान् लोक-पीडन-तत्पराम् ॥३२॥
    धीमान् रामः सह-अनुजः गच्छन् कौशिकेन प्रचोदितः ताटकां लोक-पीडन-तत्पराम् अवधीद् ॥३२॥
    धीमान् रामः सह-अनुजः गच्छन् कौशिकेन प्रचोदितः ताटकां लोक-पीडन-तत्पराम् अवधीद् ॥३२॥


    ततः सिद्धाश्रमं प्राप्य कौशिकः सहराघवः ।
    अध्वरं च समारेभे राक्षसाश्च समागमन् ॥३३॥
    ततः सिद्धाश्रमं प्राप्य कौशिकः सहराघवः । अध्वरं च समारेभे राक्षसाः च समागमन् ॥३३॥
    ततः कौशिकः सहराघवः सिद्धाश्रमं प्राप्य अध्वरं च समारेभे। राक्षसाः च समागमन् ॥३३॥
    ततः कौशिकः सहराघवः सिद्धाश्रमं प्राप्य अध्वरं च समारेभे। राक्षसाः च समागमन् ॥३३॥


    राघवस्तु ततोऽस्त्रेण क्षिप्त्वा मारीचमर्णवे ।
    सुबाहुप्रमुखान् हत्वा यज्ञं चापालयन्मुनेः ॥३४॥
    राघवः तु ततः अस्त्रेण क्षिप्त्वा मारीचम् अर्णवे । सुबाहु-प्रमुखान् हत्वा यज्ञं चापालयत् मुनेः ॥३४॥
    ततः राघवः तु मारीचम् अस्त्रेण अर्णवे क्षिप्त्वा, सुबाहु-प्रमुखान् हत्वा मुनेः यज्ञं च अपालयत् ॥३४॥
    ततः राघवः तु मारीचम् अस्त्रेण अर्णवे क्षिप्त्वा, सुबाहु-प्रमुखान् हत्वा मुनेः यज्ञं च अपालयत् ॥३४॥


    कौशिकेन ततो रामो नीयमानः सहानुजः ।
    अहल्याशापनिर्मोक्षं कृत्वा सम्प्राप मैथिलम् ॥३५॥
    कौशिकेन ततः रामः नीयमानः सह-अनुजः । अहल्या-शाप-निर्मोक्षं कृत्वा सम्प्राप मैथिलम् ॥३५॥
    ततः कौशिकेन नीयमानः रामः सह-अनुजः अहल्या-शाप-निर्मोक्षं कृत्वा मैथिलम् सम्प्राप ॥३५॥
    ततः कौशिकेन नीयमानः रामः सह-अनुजः अहल्या-शाप-निर्मोक्षं कृत्वा मैथिलम् सम्प्राप ॥३५॥


    जनकेनार्चितो रामः कौशिकेन प्रचोदितः ।
    सीतानिमित्तमानीतं बभञ्ज धनुरैश्वरम् ॥३६॥
    जनकेन अर्चितः रामः कौशिकेन प्रचोदितः । सीता-निमित्त-मानीतं बभञ्ज धनुः ऐश्वरम् ॥३६॥
    रामः जनकेन अर्चितः, कौशिकेन प्रचोदितः, सीता-निमित्तम् आनीतं ऐश्वरं धनुः बभञ्ज ॥३६॥
    रामः जनकेन अर्चितः, कौशिकेन प्रचोदितः, सीता-निमित्तम् आनीतं ऐश्वरं धनुः बभञ्ज ॥३६॥


    ततो दशरथं दूतैरानाय्य मिथिलाधिपः ।
    रामादिभ्यस्तत्सुतेभ्यः सीताद्याः कन्यका ददौ ॥३७॥
    ततः दशरथं दूतैः आनाय्य मिथिला-अधिपः । रामादिभ्यः तत्सुतेभ्यः सीताद्याः कन्यका ददौ ॥३७॥
    ततः मिथिला-अधिपः दशरथं दूतैः आनाय्य तत्सुतेभ्यः रामादिभ्यः सीताद्याः कन्यकाः ददौ ॥३७॥
    ततः मिथिला-अधिपः दशरथं दूतैः आनाय्य तत्सुतेभ्यः रामादिभ्यः सीताद्याः कन्यकाः ददौ ॥३७॥


    ततो गुरुनियोगेन कृतोद्वाहः सहानुजः ।
    राघवो निर्ययौ तेन जनकेनोरुमानितः ॥३८॥
    ततः गुरु-नियोगेन कृत-उद्वाहः सह-अनुजः । राघवः निर्ययौ तेन जनकेन उरुमानितः ॥३८॥
    ततः गुरु-नियोगेन कृत-उद्वाहः राघवः सह-अनुजः तेन जनकेन उरुमानितः निर्ययौ। ॥३८॥
    ततः गुरु-नियोगेन कृत-उद्वाहः राघवः सह-अनुजः तेन जनकेन उरुमानितः निर्ययौ। ॥३८॥


    तदाकर्ण्य धनुर्भङ्गमायान्तं रोषभीषणम् ।
    विजित्य भार्गवं राममयोध्यां प्राप राघवः ॥३९॥
    तद् आकर्ण्य धनुर्भङ्गम् आयान्तं रोषभीषणम् । विजित्य भार्गवं रामम् अयोध्यां प्राप राघवः ॥३९॥
    तद् धनुर्भङ्गम् आकर्ण्य आयान्तं रोषभीषणम् भार्गवं रामम् विजित्य राघवः अयोध्यां प्राप ॥३९॥
    तद् धनुर्भङ्गम् आकर्ण्य आयान्तं रोषभीषणम् भार्गवं रामम् विजित्य राघवः अयोध्यां प्राप ॥३९॥


    ततः सर्वजनानन्दं कुर्वाणश्चेष्टितैः स्वकैः ।
    तामध्युवास काकुत्स्थः सीतया सहितः सुखम् ॥४०॥
    ततः सर्वजन-आनन्दं कुर्वाणः चेष्टितैः स्वकैः । ताम् अध्युवास काकुत्स्थः सीतया सहितः सुखम् ॥४०॥
    ततः स्वकैः चेष्टितैः सर्वजन-आनन्दं कुर्वाणः काकुत्स्थः ताम् (अयोध्यां) सीतया सहितः सुखम् अध्युवास ॥४०॥
    ततः स्वकैः चेष्टितैः सर्वजन-आनन्दं कुर्वाणः काकुत्स्थः ताम् (अयोध्यां) सीतया सहितः सुखम् अध्युवास ॥४०॥


    ॥इति श्रीरामोदन्ते बालकाण्डः समाप्तः ॥
Working...
X