Announcement

Collapse
No announcement yet.

Learn Sanskrit Through Ramayanam

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Learn Sanskrit Through Ramayanam

    Learn Sanskrit Through Ramayanam
    ॥अथ आरण्यकाण्डः ॥


    व्रजन्वनेन काकुत्स्थो विराधं विधिचोदितम् ।
    सदारानुजमात्मानं हरन्तमवधीत्तदा ॥१॥
    व्रजन् वनेन काकुत्स्थः विराधं विधि-चोदितम् । सदारानुजम् आत्मानं हरन्तम् अवधीत् तदा ॥१॥
    काकुत्स्थः वनेन व्रजन् विधि-चोदितं विराधं, सदारानुजम् आत्मानं हरन्तं, तदा अवधीत् ॥१॥
    काकुत्स्थः वनेन व्रजन् विधि-चोदितं विराधं, सदारानुजम् आत्मानं हरन्तं, तदा अवधीत् ॥१॥


    शरभङ्गाश्रमं प्राप्य स्वर्गतिं तस्य वीक्ष्य सः ।
    प्रतिजज्ञे राक्षसानां वधं मुनिभिरर्थितः ॥२॥
    शरभङ्ग-आश्रमं प्राप्य स्वर्गतिं तस्य वीक्ष्य सः । प्रतिजज्ञे राक्षसानां वधं मुनिभिः अर्थितः ॥२॥
    सः शरभङ्ग-आश्रमं प्राप्य, तस्य स्वर्गतिं वीक्ष्य, मुनिभिः अर्थितः राक्षसानां वधं प्रतिजज्ञे ॥२॥
    सः शरभङ्ग-आश्रमं प्राप्य, तस्य स्वर्गतिं वीक्ष्य, मुनिभिः अर्थितः राक्षसानां वधं प्रतिजज्ञे ॥२॥


    तस्माद्गत्वा सुतीक्ष्णं च प्रणम्यानेन पूजितः ।
    अगस्त्यस्याश्रमं प्राप्य तं ननाम रघूत्तमः ॥३॥
    तस्माद् गत्वा सुतीक्ष्णं च प्रणम्य अनेन पूजितः । अगस्त्यस्य आश्रमं प्राप्य तं ननाम रघूत्तमः ॥३॥
    तस्माद् सुतीक्ष्णं गत्वा, प्रणम्य च, अनेन पूजितः। रघूत्तमः अगस्त्यस्य आश्रमं प्राप्य तं ननाम ॥३॥
    तस्माद् सुतीक्ष्णं गत्वा, प्रणम्य च, अनेन पूजितः। रघूत्तमः अगस्त्यस्य आश्रमं प्राप्य तं ननाम ॥३॥


    रामाय वैष्णवं चापमैन्द्रं तूणीयुगं तथा ।
    ब्राह्मं चास्त्रं च खड्गं च प्रददौ कुम्भसम्भवः ॥४॥
    रामाय वैष्णवं चापम् ऐन्द्रं तूणीयुगं तथा । ब्राह्मं च अस्त्रं च खड्गं च प्रददौ कुम्भ-सम्भवः ॥४॥
    कुम्भ-सम्भवः रामाय वैष्णवं चापम्, ऐन्द्रं तूणीयुगं, तथा ब्राह्मं च अस्त्रं च, खड्गं च प्रददौ ॥४॥


    कुम्भ-सम्भवः रामाय वैष्णवं चापम्, ऐन्द्रं तूणीयुगं, तथा ब्राह्मं च अस्त्रं च, खड्गं च प्रददौ ॥४॥


    ततः स गच्छन्काकुत्स्थः समागम्य जटायुषम् ।
    वैदेह्याः पालनायैनं श्रद्धधे पितृवल्लभम् ॥५॥
    ततः स गच्छन् काकुत्स्थः समागम्य जटायुषम् । वैदेह्याः पालनाय एनं श्रद्धधे पितृ-वल्लभम् ॥५॥
    ततः सः काकुत्स्थः गच्छन्, जटायुषम् समागम्य, वैदेह्याः पालनाय एनं पितृ-वल्लभं श्रद्धधे ॥५॥
    ततः सः काकुत्स्थः गच्छन्, जटायुषम् समागम्य, वैदेह्याः पालनाय एनं पितृ-वल्लभं श्रद्धधे ॥५॥


    ततः पञ्चवटीं प्राप्य तत्र लक्ष्मणनिर्मिताम् ।
    पर्णशालामध्युवास सीतया सहितः सुखम् ॥६॥
    ततः पञ्चवटीं प्राप्य तत्र लक्ष्मण-निर्मिताम् । पर्णशालाम् अध्युवास सीतया सहितः सुखम् ॥६॥
    ततः पञ्चवटीं प्राप्य, तत्र लक्ष्मण-निर्मितां पर्णशालाम् सीतया सहितः सुखम् अध्युवास ॥६॥
    ततः पञ्चवटीं प्राप्य, तत्र लक्ष्मण-निर्मितां पर्णशालाम् सीतया सहितः सुखम् अध्युवास ॥६॥


    तत्राभ्येत्यैकदा रामं वव्रे शूर्पणखाऽभिका ।
    तन्निरस्ता लक्ष्मणं च वव्रे सोऽपि निराकरोत् ॥७॥
    तत्र अभ्येत्य एकदा रामं वव्रे शूर्पणखा अभिका । तन्निरस्ता लक्ष्मणं च वव्रे सः अपि निराकरोत् ॥७॥
    तत्र एकदा रामं अभ्येत्य शूर्पणखा अभिका वव्रे । तन्निरस्ता लक्ष्मणं च वव्रे । सः अपि निराकरोत् ॥७॥
    तत्र एकदा रामं अभ्येत्य शूर्पणखा अभिका वव्रे । तन्निरस्ता लक्ष्मणं च वव्रे । सः अपि निराकरोत् ॥७॥
    अभिकः, त्रि, (अभिकामयते इति अनुकाभिकेति साधुः ।) कामी । कामुकः । इत्यमरः ॥


    राममेव ततो वव्रे कामार्ता कामसन्निभम् ।
    पुनश्च धिक्कृता तेन सीतामभ्यद्रवद्रुषा ॥८॥
    रामम् एव ततः वव्रे कामार्ता काम-सन्निभम् । पुनः च धिक्कृता तेन सीताम् अभ्यद्रवद् रुषा ॥८॥
    ततः कामार्ता काम-सन्निभं रामम् एव वव्रे । पुनः च धिक्कृता, तेन रुषा सीताम् अभ्यद्रवद् ॥८॥
    ततः कामार्ता काम-सन्निभं रामम् एव वव्रे । पुनः च धिक्कृता, तेन रुषा सीताम् अभ्यद्रवद् ॥८॥


    लक्ष्मणेन तदा रोषात्कृत्तश्रवणनासिका ।
    सा तु गत्वा जनस्थानं खरायैतन्न्यवेदयत् ॥९॥
    लक्ष्मणेन तदा रोषात् कृत्त-श्रवण-नासिका । सा तु गत्वा जनस्थानं खराय एतत् न्यवेदयत् ॥९॥
    तदा रोषात् लक्ष्मणेन कृत्त-श्रवण-नासिका सा तु जनस्थानं गत्वा खराय एतत् न्यवेदयत् ॥९॥
    तदा रोषात् लक्ष्मणेन कृत्त-श्रवण-नासिका सा तु जनस्थानं गत्वा खराय एतत् न्यवेदयत् ॥९॥


    तदाकर्ण्य खरः क्रुद्धो राघवं हन्तुमाययौ ।
    दूषणत्रिशिरोमुख्यैर्यातुधानैः समन्वितः ॥१०॥
    तद् आकर्ण्य खरः क्रुद्धः राघवं हन्तुम् आययौ । दूषण-त्रिशिरो-मुख्यैः यातुधानैः समन्वितः ॥१०॥
    तद् आकर्ण्य क्रुद्धः खरः दूषण-त्रिशिरो-मुख्यैः यातुधानैः समन्वितः राघवं हन्तुम् आययौ ॥१०॥
    तद् आकर्ण्य क्रुद्धः खरः दूषण-त्रिशिरो-मुख्यैः यातुधानैः समन्वितः राघवं हन्तुम् आययौ ॥१०॥


    तत्क्षणं लक्ष्मणे सीतां निधाय रघुनन्दनः ।
    खरं सहानुगं सङ्ख्ये जघानालघुविक्रमः ॥११॥
    तत्क्षणं लक्ष्मणे सीतां निधाय रघुनन्दनः । खरं सहानुगं सङ्ख्ये जघान अलघुविक्रमः ॥११॥
    रघुनन्दनः अलघुविक्रमः तत्क्षणं लक्ष्मणे सीतां निधाय, खरं सहानुगं सङ्ख्ये जघान ॥११॥
    रघुनन्दनः अलघुविक्रमः तत्क्षणं लक्ष्मणे सीतां निधाय खरं सहानुगं सङ्ख्ये जघान ॥११॥


    ततः शूर्पणखा गत्वा लङ्कां शोकसमन्विता ।
    न्यवेदयद्रावणाय वृत्तान्तं सर्वमादितः ॥१२॥
    ततः शूर्पणखा गत्वा लङ्कां शोक-समन्विता । न्यवेदयद् रावणाय वृत्तान्तं सर्वम् आदितः ॥१२॥
    ततः शोक-समन्विता शूर्पणखा लङ्कां गत्वा वृत्तान्तं सर्वम् आदितः रावणाय न्यवेदयद् ॥१२॥
    ततः शोक-समन्विता शूर्पणखा लङ्कां गत्वा वृत्तान्तं सर्वम् आदितः रावणाय न्यवेदयद् ॥१२॥


    तच्छ्रुत्वा रावणः सीतां हर्तुं कृतमतिस्तदा ।
    मारीचस्याश्रमं प्राप्य साहाय्ये तमचोदयत् ॥१३॥
    तत् श्रुत्वा रावणः सीतां हर्तुं कृतमतिः तदा । मारीचस्य आश्रमं प्राप्य साहाय्ये तम् अचोदयत् ॥१३॥
    तत् श्रुत्वा तदा रावणः सीतां हर्तुं कृत-मतिः, मारीचस्य आश्रमं प्राप्य साहाय्ये तम् अचोदयत् ॥१३॥
    तत् श्रुत्वा तदा रावणः सीतां हर्तुं कृत-मतिः, मारीचस्य आश्रमं प्राप्य साहाय्ये तम् अचोदयत् ॥१३॥


    सोऽपि स्वर्णमृगो भूत्वा सीतायाः प्रमुखेऽचरत् ।
    सा तु तं मृगमाहर्तुं भर्तारं समयाचत ॥१४॥
    सः अपि स्वर्णमृगः भूत्वा सीतायाः प्रमुखे अचरत् । सा तु तं मृगम् आहर्तुं भर्तारं समयाचत ॥१४॥
    सः अपि स्वर्णमृगः भूत्वा सीतायाः प्रमुखे अचरत् । सा तु तं मृगम् आहर्तुं भर्तारं समयाचत ॥१४॥
    सः अपि स्वर्णमृगः भूत्वा सीतायाः प्रमुखे अचरत् । सा तु तं मृगम् आहर्तुं भर्तारं समयाचत ॥१४॥


    नियुज्य लक्ष्मणं सीतां रक्षितुं रघुनन्दनः ।
    अन्वगच्छन्मृगं तूर्णं द्रवन्तं काननान्तरे ॥१५॥
    नियुज्य लक्ष्मणं सीतां रक्षितुं रघुनन्दनः । अन्वगच्छत् मृगं तूर्णं द्रवन्तं कानन-अन्तरे ॥१५॥
    रघुनन्दनः लक्ष्मणं सीतां रक्षितुं नियुज्य, तूर्णं द्रवन्तं मृगं कानन-अन्तरे अन्वगच्छत् ॥१५॥
    रघुनन्दनः लक्ष्मणं सीतां रक्षितुं नियुज्य, तूर्णं द्रवन्तं मृगं कानन-अन्तरे अन्वगच्छत् ॥१५॥


    विव्याध च मृगं रामः स निजं रूपमास्थितः ।
    हा सीते लक्ष्मणेत्येवं रुदन्प्राणान्समत्यजत् ॥१६॥
    विव्याध च मृगं रामः सः निजं रूपम् आस्थितः । हा सीते, लक्ष्मण इति एवं रुदन् प्राणान् समत्यजत् ॥१६॥
    रामः च मृगं विव्याध । सः निजं रूपम् आस्थितः । “हा सीते, लक्ष्मण” इति एवं रुदन् प्राणान् समत्यजत् ॥१६॥
    रामः च मृगं विव्याध । सः निजं रूपम् आस्थितः । हा सीते, लक्ष्मण इति एवं रुदन् प्राणान् समत्यजत् ॥१६॥


    एतदाकर्ण्य वैदेह्या लक्ष्मणश्चोदितो भृशम् ।
    तद्रक्षां देवताः प्रार्थ्य प्रययौ राघवान्तिकम् ॥१७॥
    एतद् आकर्ण्य वैदेह्या लक्ष्मणः चोदितः भृशम् । तद् रक्षां देवताः प्रार्थ्य प्रययौ राघव-अन्तिकम् ॥१७॥
    एतद् आकर्ण्य वैदेह्या लक्ष्मणः भृशं चोदितः, देवताः तद्-रक्षां प्रार्थ्य, राघव-अन्तिकं प्रययौ ॥१७॥
    एतद् आकर्ण्य वैदेह्या लक्ष्मणः भृशं चोदितः देवताः तद्-रक्षां प्रार्थ्य राघव-अन्तिकं प्रययौ ॥१७॥


    तदन्तरे समासाद्य रावणो यतिरूपधृत् ।
    सीतां गृहीत्वा प्रययौ गगनेन मुदाऽन्वितः ॥१८॥
    तदन्तरे समासाद्य रावणः यति-रूप-धृत् । सीतां गृहीत्वा प्रययौ गगनेन मुदा-अन्वितः ॥१८॥
    तदन्तरे रावणः यति-रूप-धृत् समासाद्य, मुदा-अन्वितः, सीतां गृहीत्वा, गगनेन प्रययौ ॥१८॥
    तदन्तरे रावणः यति-रूप-धृत् समासाद्य मुदा-अन्वितः सीतां गृहीत्वा गगनेन प्रययौ ॥१८॥


    ततो जटायुरालोक्य नीयमानां तु जानकीम् ।
    प्राहरद्रावणं प्राप्य तुण्डपक्षनखैर्भृशम् ॥१९॥
    ततः जटायुः आलोक्य नीयमानां तु जानकीम् । प्राहरद् रावणं प्राप्य तुण्ड-पक्ष-नखैः भृशम् ॥१९॥
    ततः जटायुः जानकीं नीयमानां तु आलोक्य, रावणं प्राप्य, तुण्ड-पक्ष-नखैः भृशं प्राहरद् ॥१९॥
    ततः जटायुः जानकीं नीयमानां तु आलोक्य रावणं प्राप्य तुण्ड-पक्ष-नखैः भृशं प्राहरद् ॥१९॥


    छित्त्वैनं चन्द्रहासेन पातयित्वा च भूतले ।
    गृहीत्वा रावणः सीतां प्राविशन्निजमन्दिरम् ॥२०॥
    छित्त्वा एनं चन्द्रहासेन पातयित्वा च भूतले । गृहीत्वा रावणः सीतां प्राविशत् निजमन्दिरम् ॥२०॥
    एनं चन्द्रहासेन छित्त्वा, भूतले च पातयित्वा, रावणः सीतां गृहीत्वा, निजमन्दिरं प्राविशत् ॥२०॥
    एनं चन्द्रहासेन छित्त्वा भूतले च पातयित्वा रावणः सीतां गृहीत्वा निजमन्दिरं प्राविशत् ॥२०॥


    अशोकवनिकामध्ये संस्थाप्य जनकात्मजाम् ।
    रावणो रक्षितुं चैनां नियुयोज निशाचरीः ॥२१॥
    अशोक-वनिका-मध्ये संस्थाप्य जनकात्मजाम् । रावणः रक्षितुं च एनां नियुयोज निशाचरीः ॥२१॥
    रावणः जनकात्मजाम् अशोक-वनिका-मध्ये संस्थाप्य एनां रक्षितुं च निशाचरीः नियुयोज ॥२१॥
    रावणः जनकात्मजाम् अशोक-वनिका-मध्ये संस्थाप्य एनां रक्षितुं च निशाचरीः नियुयोज ॥२१॥


    हत्वा रामस्तु मारीचमागच्छन्ननुजेरिताम् ।
    वार्त्तामाकर्ण्य दुःखार्तः पर्णशालामुपागमत् ॥२२॥
    हत्वा रामः तु मारीचम् आगच्छन् अनुज-ईरिताम् । वार्त्ताम् आकर्ण्य दुःखार्तः पर्णशालाम् उपागमत् ॥२२॥
    रामः तु मारीचं हत्वा आगच्छन्, अनुज-ईरितां वार्त्ताम् आकर्ण्य, दुःखार्तः पर्णशालाम् उपागमत् ॥२२॥
    रामः तु मारीचं हत्वा आगच्छन्, अनुज-ईरितां वार्त्ताम् आकर्ण्य, दुःखार्तः पर्णशालाम् उपागमत् ॥२२॥


    अदृष्ट्वा तत्र वैदेहीं विचिन्वानो वनान्तरे ।
    सहानुजो गृध्रराजं छिन्नपक्षं ददर्श सः ॥२३॥
    अदृष्ट्वा तत्र वैदेहीं विचिन्वानः वनान्तरे । सहानुजः गृध्रराजं छिन्न-पक्षं ददर्श सः ॥२३॥
    तत्र वैदेहीं अदृष्ट्वा वनान्तरे सहानुजः विचिन्वानः सः गृध्रराजं छिन्न-पक्षं ददर्श ॥२३॥
    तत्र वैदेहीं अदृष्ट्वा वनान्तरे सहानुजः विचिन्वानः सः गृध्रराजं छिन्न-पक्षं ददर्श ॥२३॥


    तेनोक्तां जानकीवार्त्तां श्रुत्वा पश्चान्मृतं च तम् ।
    दग्ध्वा सहानुजो रामश्चक्रे तस्योदकक्रियाम् ॥२४॥
    तेन उक्तां जानकी-वार्त्तां श्रुत्वा पश्चात् मृतं च तम् । दग्ध्वा सहानुजः रामः चक्रे तस्य उदकक्रियाम् ॥२४॥
    तेन उक्तां जानकी-वार्त्तां श्रुत्वा, पश्चात् तं मृतं च दग्ध्वा, सहानुजः रामः तस्य उदकक्रियां चक्रे ॥२४॥
    तेन उक्तां जानकी-वार्त्तां श्रुत्वा, पश्चात् तं मृतं च दग्ध्वा, सहानुजः रामः तस्य उदकक्रियां चक्रे ॥२४॥


    आत्मनोऽभिभवं पश्चात्कुर्वतीं पथि लक्ष्मणः ।
    अयोमुखीं चकाराशु कृत्तश्रवणनासिकाम् ॥२५॥
    आत्मनः अभिभवं पश्चात् कुर्वतीं पथि लक्ष्मणः । अयोमुखीं चकार आशु कृत्त-श्रवण-नासिकाम् ॥२५॥
    पश्चात् पथि आत्मनः अभिभवं कुर्वतीं अयोमुखीं लक्ष्मणः आशु कृत्त-श्रवण-नासिकां चकार ॥२५॥
    पश्चात् पथि आत्मनः अभिभवं कुर्वतीं अयोमुखीं लक्ष्मणः आशु कृत्त-श्रवण-नासिकां चकार ॥२५॥


    गृहीतौ तौ कबन्धेन भुजौ तस्य न्यकृन्तताम् ।
    ततस्तु याचितौ तेन तद्देहं देहतुश्च तौ ॥२६॥
    गृहीतौ तौ कबन्धेन भुजौ तस्य न्यकृन्तताम् । ततः तु याचितौ तेन तद्-देहं देहतुः च तौ ॥२६॥
    तौ कबन्धेन गृहीतौ, तस्य भुजौ न्यकृन्तताम् । ततः तु तेन याचितौ तौ तद्-देहं च देहतुः ॥२६॥
    तौ कबन्धेन गृहीतौ, तस्य भुजौ न्यकृन्तताम् । ततः तु तेन याचितौ तौ तद्-देहं च देहतुः ॥२६॥


    स तु दिव्याकृतिर्भूत्वा रामं सीतोपलब्धये ।
    सुग्रीवमृष्यमूकस्थं याहीत्युक्त्वा दिवं ययौ ॥२७॥
    सः तु दिव्य-आकृतिः भूत्वा रामं सीता-उपलब्धये । सुग्रीवम् ऋष्य-मूकस्थं याहि इति उक्त्वा दिवं ययौ ॥२७॥
    स तु दिव्य-आकृतिः भूत्वा, रामं “सीता-उपलब्धये ऋष्य-मूकस्थं सुग्रीवं याहि” इति उक्त्वा दिवं ययौ ॥२७॥
    स तु दिव्य-आकृतिः भूत्वा, रामं “सीता-उपलब्धये ऋष्य-मूकस्थं सुग्रीवं याहि” इति उक्त्वा दिवं ययौ ॥२७॥


    ततः प्रीतो रघुश्रेष्ठः शबर्याश्रममभ्ययात् ।
    तयाऽभिपूजितः पश्चात्पम्पां प्राप सलक्ष्मणः ॥२८॥
    ततः प्रीतः रघुश्रेष्ठः शबरी-आश्रमम् अभ्ययात् । तया अभिपूजितः पश्चात् पम्पां प्राप सलक्ष्मणः ॥२८॥
    ततः रघुश्रेष्ठः प्रीतः शबरी-आश्रमम् अभ्ययात् । तया सलक्ष्मणः अभिपूजितः पश्चात् पम्पां प्राप ॥२८॥
    ततः रघुश्रेष्ठः प्रीतः शबरी-आश्रमम् अभ्ययात् । तया सलक्ष्मणः अभिपूजितः पश्चात् पम्पां प्राप ॥२८॥


    ॥इति श्रीरामोदन्ते आरण्यकाण्डः समाप्तः ॥
Working...
X