Announcement

Collapse
No announcement yet.

Learn Sanskrit Through Ramayanam

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Learn Sanskrit Through Ramayanam

    ॥अथ युद्धकाण्डः ॥


    अथासङ्ख्यैः कपिगणैः सुग्रीवप्रमुखैः सह ।
    निर्ययौ राघवस्तूर्णं तीरं प्राप महोदधेः ॥१॥
    अथ असङ्ख्यैः कपिगणैः सुग्रीव-प्रमुखैः सह । निर्ययौ राघवः तूर्णं तीरं प्राप महोदधेः ॥१॥
    अथ राघवः असङ्ख्यैः कपिगणैः सुग्रीव-प्रमुखैः सह तूर्णं निर्ययौ । महोदधेः तीरं प्राप ॥१॥
    अथ राघवः असङ्ख्यैः कपिगणैः सुग्रीव-प्रमुखैः सह तूर्णं निर्ययौ । महोदधेः तीरं प्राप ॥१॥


    तदा विभीषणो भ्रात्रा त्यक्तो राममुपागमत् ।
    लङ्काधिपत्येऽभ्यषिञ्चदेनं रामोऽरिमर्दनः ॥२॥
    तदा विभीषणः भ्रात्रा त्यक्तः रामम् उपागमत् । लङ्का-अधिपत्ये अभ्यषिञ्चद् एनं रामः अरिमर्दनः ॥२॥
    तदा विभीषणः भ्रात्रा त्यक्तः रामम् उपागमत् । रामः अरिमर्दनः एनं लङ्का-अधिपत्ये अभ्यषिञ्चद् ॥२॥
    तदा विभीषणः भ्रात्रा त्यक्तः रामम् उपागमत् । रामः अरिमर्दनः एनं लङ्का-अधिपत्ये अभ्यषिञ्चद् ॥२॥


    दत्तमार्गः समुद्रेण तत्र सेतुं नलेन सः । var - उक्तमार्गः
    कारयित्वा तेन गत्वा सुवेलं प्राप पर्वतम् ॥३॥
    दत्तमार्गः समुद्रेण तत्र सेतुं नलेन सः । कारयित्वा तेन गत्वा सुवेलं प्राप पर्वतम् ॥३॥
    सः समुद्रेण दत्तमार्गः, तत्र नलेन सेतुं कारयित्वा, तेन गत्वा, सुवेलं पर्वतं प्राप ॥३॥
    सः समुद्रेण दत्तमार्गः, तत्र नलेन सेतुं कारयित्वा, तेन गत्वा, सुवेलं पर्वतं प्राप ॥३॥


    ततो राघवनिर्दिष्टा नीलमुख्याः प्लवङ्गमाः ।
    रुरुधुः सर्वतो लङ्कां वृक्षपाषाणपाणयः ॥४॥
    ततः राघव-निर्दिष्टाः नील-मुख्याः प्लवङ्गमाः । रुरुधुः सर्वतः लङ्कां वृक्ष-पाषाण-पाणयः ॥४॥
    ततः राघव-निर्दिष्टा नील-मुख्याः प्लवङ्गमाः वृक्ष-पाषाण-पाणयः सर्वतः लङ्कां रुरुधुः ॥४॥
    ततः राघव-निर्दिष्टा नील-मुख्याः प्लवङ्गमाः वृक्ष-पाषाण-पाणयः सर्वतः लङ्कां रुरुधुः ॥४॥


    रावणस्य नियोगेन निर्गतान्युधि राक्षसान् ।
    प्रहस्तप्रमुखान्हत्वा नेदुस्ते सिंहविक्रमाः ॥५॥
    रावणस्य नियोगेन निर्गतान् युधि राक्षसान् । प्रहस्त-प्रमुखान् हत्वा नेदुः ते सिंह-विक्रमाः ॥५॥
    ते सिंह-विक्रमाः, रावणस्य नियोगेन निर्गतान् प्रहस्त-प्रमुखान् राक्षसान् युधि हत्वा नेदुः ॥५॥
    ते सिंह-विक्रमाः, रावणस्य नियोगेन निर्गतान् प्रहस्त-प्रमुखान् राक्षसान् युधि हत्वा नेदुः ॥५॥


    सुग्रीवश्च हनूमांश्च तथा राघवलक्ष्मणौ ।
    राक्षसान्सुबहून्युद्धे जघ्नुर्भीमपराक्रमाः ॥६॥
    सुग्रीवः च हनूमान् च तथा राघव-लक्ष्मणौ । राक्षसान् सुबहून् युद्धे जघ्नुः भीम-पराक्रमाः ॥६॥
    सुग्रीवः च हनूमान् च तथा राघव-लक्ष्मणौ भीम-पराक्रमाः सुबहून् राक्षसान् युद्धे जघ्नुः ॥६॥
    सुग्रीवः च हनूमान् च तथा राघव-लक्ष्मणौ भीम-पराक्रमाः सुबहून् राक्षसान् युद्धे जघ्नुः ॥६॥


    रावणिस्तु तदाऽभ्येत्य समरे रामलक्ष्मणौ । var - तदाऽभेत्य
    ननाह नागपाशेन नागारिस्तौ व्यमोचयत् ॥७॥
    रावणिः तु तदा अभ्येत्य समरे राम-लक्ष्मणौ । ननाह नागपाशेन नागारिः तौ व्यमोचयत् ॥७॥
    तदा रावणिः तु अभ्येत्य समरे राम-लक्ष्मणौ नागपाशेन ननाह । नागारिः तौ व्यमोचयत् ॥७॥
    तदा रावणिः तु अभ्येत्य समरे राम-लक्ष्मणौ नागपाशेन ननाह । नागारिः तौ व्यमोचयत् ॥७॥


    रावणोऽपि ततो युद्धे राघवेण पराजितः ।
    कुम्भकर्णं प्रबोध्याशु रामं हन्तुं न्ययुङ्क्त च ॥८॥
    रावणः अपि ततः युद्धे राघवेण पराजितः । कुम्भकर्णं प्रबोध्याशु रामं हन्तुं न्ययुङ्क्त च ॥८॥
    ततः रावणः अपि युद्धे राघवेण पराजितः, कुम्भकर्णं आशु प्रबोध्य रामं हन्तुं न्ययुङ्क्त च ॥८॥
    ततः रावणः अपि युद्धे राघवेण पराजितः, कुम्भकर्णं आशु प्रबोध्य रामं हन्तुं न्ययुङ्क्त च ॥८॥


    रक्षोभिस्सह निर्याय भक्षयन्तं प्लवङ्गमान् ।
    सहानुगं कुम्भकर्णं जघानाशु स राघवः ॥९॥
    रक्षोभिः सह निर्याय भक्षयन्तं प्लवङ्गमान् । सहानुगं कुम्भकर्णं जघान आशु सः राघवः ॥९॥
    स राघवः, रक्षोभिः सह निर्याय प्लवङ्गमान् भक्षयन्तं सहानुगं कुम्भकर्णं, आशु जघान ॥९॥
    स राघवः, रक्षोभिः सह निर्याय प्लवङ्गमान् भक्षयन्तं सहानुगं कुम्भकर्णं, आशु जघान ॥९॥


    इन्द्रजित्पुनरप्याजौ सानुजं च रघूत्तमम् ।
    अमोहयद्वानरांश्च ब्रह्मास्त्रेणास्त्रकोविदः ॥१०॥
    इन्द्रजित् पुनः अपि आजौ सानुजं च रघूत्तमम् । अमोहयद् वानरान् च ब्रह्मास्त्रेण अस्त्रकोविदः ॥१०॥
    आजौ अस्त्रकोविदः इन्द्रजित् पुनः अपि सानुजं च रघूत्तमम् वानरान् च ब्रह्मास्त्रेण अमोहयद् ॥१०॥
    आजौ अस्त्रकोविदः इन्द्रजित् पुनः अपि सानुजं च रघूत्तमम् वानरान् च ब्रह्मास्त्रेण अमोहयद् ॥१०॥


    तदैव गत्वा हनुमानानीयौषधिपर्वतम् ।
    तान्सर्वान्बोधयित्वाऽऽशु तत्स्थानेऽस्थापयच्च तम् ॥११॥
    तदा एव गत्वा हनुमान् आनीय औषधि-पर्वतम् । तान् सर्वान् बोधयित्वा आशु तत्स्थाने अस्थापयत् च तम् ॥११॥
    तदा एव हनुमान् गत्वा औषधि-पर्वतम् आनीय तान् सर्वान् बोधयित्वा आशु च तम् तत्स्थाने अस्थापयत् ॥११॥
    तदा एव हनुमान् गत्वा, औषधि-पर्वतम् आनीय, तान् सर्वान् बोधयित्वा, आशु च तम् तत्स्थाने अस्थापयत् ॥११॥


    ततो निकुम्भिलां गत्वा सौमित्रिः सविभीषणः ।
    निषिद्ध्येन्द्रजितो होमं संयुगे तं जघान च ॥१२॥
    ततः निकुम्भिलां गत्वा सौमित्रिः सविभीषणः । निषिद्ध्य इन्द्रजितः होमं संयुगे तं जघान च ॥१२॥
    ततः सौमित्रिः सविभीषणः निकुम्भिलां गत्वा, इन्द्रजितः होमं निषिद्ध्य, संयुगे तं जघान च ॥१२॥
    ततः सौमित्रिः सविभीषणः निकुम्भिलां गत्वा, इन्द्रजितः होमं निषिद्ध्य, संयुगे तं जघान च ॥१२॥


    तच्छ्रुत्वा रावणः क्रुद्धो निर्याय शरवृष्टिभिः ।
    प्लवङ्गमान्पीडयित्वा रामेण युयुधे भृशं ॥१३॥
    तत् श्रुत्वा रावणः क्रुद्धः निर्याय शरवृष्टिभिः । प्लवङ्गमान् पीडयित्वा रामेण युयुधे भृशं ॥१३॥
    तत् श्रुत्वा क्रुद्धः रावणः शरवृष्टिभिः निर्याय, प्लवङ्गमान् पीडयित्वा, रामेण भृशं युयुधे ॥१३॥
    तत् श्रुत्वा क्रुद्धः रावणः शरवृष्टिभिः निर्याय, प्लवङ्गमान् पीडयित्वा, रामेण भृशं युयुधे ॥१३॥


    रामोऽपि सुचिरं तेन कृत्वा युद्धं सुदारुणम् ।
    ब्रह्मास्त्रेण जघानैनं ब्रह्मदत्तवरं रिपुम् ॥१४॥
    रामः अपि सुचिरं तेन कृत्वा युद्धं सुदारुणम् । ब्रह्मास्त्रेण जघान एनं ब्रह्मदत्तवरं रिपुम् ॥१४॥
    रामः अपि तेन सुचिरं सुदारुणं युद्धं कृत्वा, एनं ब्रह्मदत्तवरं रिपुं ब्रह्मास्त्रेण जघान ॥१४॥
    रामः अपि तेन सुचिरं सुदारुणं युद्धं कृत्वा, एनं ब्रह्मदत्तवरं रिपुं ब्रह्मास्त्रेण जघान ॥१४॥


    तदा शक्रादयो देवा हृष्टा रावणनिग्रहात् ।
    रघूत्तमस्योत्तमाङ्गे पुष्पवृष्टिमकुर्वत ॥१५॥
    तदा शक्रादयः देवाः हृष्टाः रावण-निग्रहात् । रघु-उत्तमस्य उत्तमाङ्गे पुष्प-वृष्टिम् अकुर्वत ॥१५॥
    तदा शक्रादयो देवाः रावण-निग्रहात् हृष्टाः, रघु-उत्तमस्य उत्तमाङ्गे पुष्प-वृष्टिम् अकुर्वत ॥१५॥
    तदा शक्रादयो देवाः रावण-निग्रहात् हृष्टाः, रघु-उत्तमस्य उत्तमाङ्गे पुष्प-वृष्टिम् अकुर्वत ॥१५॥


    राक्षसानामधिपतिं कृत्वा रामो विभीषणम् ।
    अग्निप्रवेशसंशुद्धां परिजग्राह मैथिलीम् ॥१६॥
    राक्षसानाम् अधिपतिं कृत्वा रामः विभीषणम् । अग्नि-प्रवेश-संशुद्धां परिजग्राह मैथिलीम् ॥१६॥
    रामः विभीषणम् राक्षसानाम् अधिपतिं कृत्वा अग्नि-प्रवेश-संशुद्धां मैथिलीं परिजग्राह ॥१६॥
    रामः विभीषणम् राक्षसानाम् अधिपतिं कृत्वा अग्नि-प्रवेश-संशुद्धां मैथिलीं परिजग्राह ॥१६॥


    पुरन्दरवरेणाशु जीवयित्वा प्लवङ्गमान् ।
    अतोषयद्रघुश्रेष्ठो विविधैर्धनसञ्चयैः ॥१७॥
    पुरन्दरवरेण आशु जीवयित्वा प्लवङ्गमान् । अतोषयद् रघुश्रेष्ठः विविधैः धन-सञ्चयैः ॥१७॥
    रघुश्रेष्ठः पुरन्दरवरेण आशु जीवयित्वा प्लवङ्गमान् विविधैः धन-सञ्चयैः अतोषयद् ॥१७॥
    रघुश्रेष्ठः पुरन्दरवरेण आशु जीवयित्वा प्लवङ्गमान् विविधैः धन-सञ्चयैः अतोषयद् ॥१७॥


    ततः पुष्पकमारुह्य ससीतः सहलक्ष्मणः ।
    निर्ययौ वानरैस्साकं रामो रक्षोऽधिपेन च ॥१८॥
    ततः पुष्पकम् आरुह्य ससीतः सह-लक्ष्मणः । निर्ययौ वानरैः साकं रामः रक्षः अधिपेन च ॥१८॥
    ततः रामः ससीतः, सह-लक्ष्मणः, वानरैः साकं, रक्षोधिपेन च पुष्पकम् आरुह्य निर्ययौ ॥१८॥
    ततः रामः ससीतः, सह-लक्ष्मणः, वानरैः साकं, रक्षोधिपेन च पुष्पकम् आरुह्य निर्ययौ ॥१८॥


    अयोध्यां प्रत्यसौ गच्छन्प्रेषयित्वानिलात्मजम् ।
    भरतस्य मतं ज्ञात्वा नन्दिग्राममुपागमत् ॥१९॥
    अयोध्यां प्रति असौ गच्छन् प्रेषयित्वा अनिल-आत्मजम् । भरतस्य मतं ज्ञात्वा नन्दि-ग्रामम् उपागमत् ॥१९॥
    असौ अयोध्यां प्रति गच्छन्, अनिल-आत्मजम् प्रेषयित्वा, भरतस्य मतं ज्ञात्वा, नन्दि-ग्रामम् उपागमत् ॥१९॥
    असौ अयोध्यां प्रति गच्छन्, अनिल-आत्मजम् प्रेषयित्वा, भरतस्य मतं ज्ञात्वा, नन्दि-ग्रामम् उपागमत् ॥१९॥


    भ्रातृभिः सह सङ्गम्य वेषं सन्त्यज्य तापसम् ।
    अयोध्यां प्राविशद्रामः प्रीतैर्बन्धुजनैस्सह ॥ २०॥
    भ्रातृभिः सह सङ्गम्य वेषं सन्त्यज्य तापसम् । अयोध्यां प्राविशद्रामः प्रीतैः बन्धुजनैः सह ॥ २०॥
    भ्रातृभिः सह सङ्गम्य वेषं सन्त्यज्य तापसम् । अयोध्यां प्राविशद्रामः प्रीतैः बन्धुजनैः सह ॥ २०॥


    वसिष्ठोऽथ द्विजैस्साकं मन्त्रिसामन्तसन्निधौ ।
    सीतया सहितं राममभ्यषिञ्चद्यथाविधि ॥२१॥
    वसिष्ठः अथ द्विजैः साकं मन्त्रि-सामन्त-सन्निधौ । सीतया सहितं रामम् अभ्यषिञ्चद् यथाविधि ॥२१॥
    अथ वसिष्ठः द्विजैः साकं मन्त्रि-सामन्त-सन्निधौ सीतया सहितं रामम् यथाविधि अभ्यषिञ्चद् ॥२१॥
    अथ वसिष्ठः द्विजैः साकं मन्त्रि-सामन्त-सन्निधौ सीतया सहितं रामम् यथाविधि अभ्यषिञ्चद् ॥२१॥


    आह्लादयञ्जगत्सर्वं पौर्णमास्यां शशी यथा ।
    अयोध्यामवसद्रामः सीतया सहितश्चिरम् ॥२२॥
    आह्लादयन् जगत्सर्वं पौर्णमास्यां शशी यथा । अयोध्याम् अवसद् रामः सीतया सहितः चिरम् ॥२२॥
    पौर्णमास्यां शशी यथा (तथा) जगत्सर्वम् आह्लादयन्, रामः सीतया सहितः अयोध्याम् चिरम् अवसत् ॥२२॥
    पौर्णमास्यां शशी यथा (तथा) जगत्सर्वं आह्लादयन्, रामः सीतया सहितः अयोध्याम् चिरम् अवसत् ॥२२॥


    ॥इति श्रीरामोदन्ते युद्धकाण्डः समाप्तः ॥
Working...
X