Announcement

Collapse
No announcement yet.

Learn Sanskrit Through Ramayanam

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Learn Sanskrit Through Ramayanam

    An attempt to learn Sanskrit through the most ancient epic of the world.
    Tuesday, September 6, 2016


    ॥ अथ उत्तरकाण्डः ॥


    राजा पर्यग्रहीदेव भार्यां रावणदूषिताम् ।
    इत्यज्ञजनवादेन रामस्तत्याज मैथिलीम् ॥१॥
    राजा पर्यग्रहीद् एव भार्यां रावण-दूषिताम् । इति अज्ञ-जन-वादेन रामः तत्याज मैथिलीम् ॥१॥
    ‘राजा रावण-दूषिताम् भार्यां पर्यग्रहीद् एव’ इति अज्ञ-जन-वादेन रामः मैथिलीम् तत्याज ॥१॥
    ‘राजा रावण-दूषिताम् भार्यां पर्यग्रहीद् एव’ इति अज्ञ-जन-वादेन रामः मैथिलीम् तत्याज ॥१॥


    तद्विदित्वाथ वाल्मीकिरानीयैनां निजाश्रमम् ।
    अन्तर्वर्त्नीं समाश्वास्य तत्रैवावासयत्सुखम् ॥२॥
    तद् विदित्वा अथ वाल्मीकिः आनीय एनां निज-आश्रमम् । अन्तर्वर्त्नीं समाश्वास्य तत्र एव आवासयत् सुखम् ॥२॥
    अथ वाल्मीकिः तद् विदित्वा अन्तर्वर्त्नीं एनां समाश्वास्य निज-आश्रमम् आनीय तत्र एव सुखम् आवासयत् ॥२॥
    अथ वाल्मीकिः तद् विदित्वा अन्तर्वर्त्नीं एनां समाश्वास्य निज-आश्रमम् आनीय तत्र एव सुखम् आवासयत् ॥२॥


    ऋषिभिः प्रार्थितस्याथ राघवस्य नियोगतः ।
    शत्रुघ्नो लवणं युद्धे निहत्यैनानपालयत् ॥३॥
    ऋषिभिः प्रार्थितस्य अथ राघवस्य नियोगतः । शत्रुघ्नः लवणं युद्धे निहत्य एनान् अपालयत् ॥३॥
    अथ ऋषिभिः प्रार्थितस्य राघवस्य नियोगतः शत्रुघ्नः लवणं युद्धे निहत्य एनान् अपालयत् ॥३॥
    अथ ऋषिभिः प्रार्थितस्य राघवस्य नियोगतः शत्रुघ्नः लवणं युद्धे निहत्य एनान् अपालयत् ॥३॥


    तपस्यन्तं ततः शूद्रं शम्बूकाख्यं रघूत्तमः ।
    हत्वा विप्रस्य कस्यापि मृतं पुत्रमजीवयत् ॥४॥
    तपस्यन्तं ततः शूद्रं शम्बूक-आख्यं रघूत्तमः । हत्वा विप्रस्य कस्य अपि मृतं पुत्रम् अजीवयत् ॥४॥
    ततः रघूत्तमः तपस्यन्तं शम्बूक-आख्यं शूद्रं हत्वा कस्य अपि विप्रस्य मृतं पुत्रम् अजीवयत् ॥४॥
    ततः रघूत्तमः तपस्यन्तं शम्बूक-आख्यं शूद्रं हत्वा कस्य अपि विप्रस्य मृतं पुत्रम् अजीवयत् ॥४॥


    रामे हेममयीं पत्नीं कृत्वा यज्ञं वितन्वति ।
    आनीय ससुतां सीतां तस्मै प्राचेतसो ददौ ॥५॥
    रामे हेममयीं पत्नीं कृत्वा यज्ञं वितन्वति । आनीय ससुतां सीतां तस्मै प्राचेतसः ददौ ॥५॥
    रामे हेममयीं पत्नीं कृत्वा यज्ञं वितन्वति, प्राचेतसः ससुतां सीतां आनीय तस्मै ददौ ॥५॥
    रामे हेममयीं पत्नीं कृत्वा यज्ञं वितन्वति, प्राचेतसः ससुतां सीतां आनीय तस्मै ददौ ॥५॥


    शङ्क्यमाना पुनश्चैवं रामेण जनकात्मजा ।
    भूम्या प्रार्थितया दत्तं विवरं प्रविवेश सा ॥६॥
    शङ्क्यमाना पुनः च एवं रामेण जनकात्मजा । भूम्या प्रार्थितया दत्तं विवरं प्रविवेश सा ॥६॥
    पुनः च एवं रामेण शङ्क्यमाना सा जनकात्मजा, प्रार्थितया भूम्या दत्तं विवरं प्रविवेश ॥६॥
    पुनः च एवं रामेण शङ्क्यमाना सा जनकात्मजा, प्रार्थितया भूम्या दत्तं विवरं प्रविवेश ॥६॥




    ॥इति श्रीरामोदन्ते युद्धकाण्डः समाप्तः ॥


    Encoded and proofread by P. P. Narayanaswami swami at mun.ca


    Sriramodantam is a highly abridged version of Ramayana believed to be written by Parameshwara Kavi in 15th century. It has been in use as the first text in old Sanskrit curriculum of Kerala for last five centuries. As per this curriculum the students were taught this text
    along with Amarakosha and Siddharoopam immediately after they had learnt the Sanskrit alphabets (Varnamala).
    -------------------
Working...
X