Announcement

Collapse
No announcement yet.

Sanskrit joke

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Sanskrit joke

    कस्मिन्चित् आरामे अनेका वानरा: आसन्। तस्य परिपालनम् एक आरामिक अकुरुत।


    यदा वानरा बहव वर्षा आरामे स्थिता: तदा आरामिकेन तेषां मित्रत्वम् अवर्धत। वानरा: आरामिकस्य क्रिया: दृष्ट्वा तेsपि ता अनुकुर्वन् अरमन्।


    कदाचित् आरामिक: वानरान् आह्वयित्वा स्वस्य सन्निविष्टग्रामं गन्तुं विषयमवदत्।


    यद्यपि वानरा: सन्तुष्टा अभवन् , तेभ्य: एका समस्या आसीत् । सा तु वृक्षेभ्यो जलस्य मानं कथं निर्णयेत्? मूलस्य मानमुद्दिश्य वृक्षं परि सिञ्चति इति उद्यानपाल: उपायमददत् ।


    सन्निविष्टग्रामात् पुनरागत्य आरामिक: उद्यानस्य स्थितिं दृष्ट्वा आश्चर्यचकित: आसीत् । प्रत्येक तरो: वृक्षस्य च मूलं लुञ्चितं वानरै: । मूलानां मानं ज्ञातुं एतत् कार्यं कृतम् ।


    निष्ठान्त:


    नि:सामर्थ्यान् प्रति उत्तरदायित्वं यच्छेत् तर्हि एष: परिणाम: एव भवति।


    अस्माकं राज्यस्य (तमिल्नाडु) स्थिरपि एवमेव भविष्यति ।


    तमिल्भाषायां प्राप्तस्य सन्देशस्य अनुवाद: ।

  • #2
    Re: Sanskrit joke

    Dear Soundarrajan,
    Pray tell me, without translation how many can follow this joke in Sanskrit? You can count on your fingers. Please provide translation if ALL forum members are to enjoy.
    Suggested in the interest of all members and guests.
    Advance New Year, HEVILAMBI greetings.
    Varadarajan

    Comment

    Working...
    X