Announcement

Collapse
No announcement yet.

Meanings of certain Vishnu names

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Meanings of certain Vishnu names

    Meanings of certain Vishnu names
    Courtesy: Ramakrishnan Venkateswaran


    वसुदेवस्य अपत्यं पुमान् वासुदेवः त प्र – Son of Vasudeva
    (सर्वान्)विशति तत् शीलः विष्णुः कृ प्र ; - One who has entered into everything (Omnipresent)
    लक्ष्म्याः धवः (या लक्ष्मी मा इति आहूता तस्या: Lakshmi who is called as Maa) माधवः ष त पु स Lakshmi's husband
    कृष्णवर्ण: यस्य सः कृष्णः ष ब व्री स One who is black in colour/ अथवा Or कर्षति इति कृष्णः कृ प्र (कृष् – Class 1 PP) One who attracts (or Pulls)
    मधुं सूदयति इति मधुसूदन: उ प त पु स Killer of Madhu (Demon)/ अथवा सूदयति इति सूदनः कृ प्र Killer ; मधो: सूदनः मधुसूदनः ष त पु स (सूद् -Class 1 AP सूदते Kills; Causal सूदयाति/ते)Killer of Madhu
    पुण्डरीके इव अक्षिणी पुण्डराकाक्षि उपमान पू प क ध स ; Lotus like eyes यस्य सः पुण्डरीकाक्षः ष ब व्री स One who has Lotus like eyes
    (पाप)जनान् अर्दयति इति जनार्दनः उ प त पु स / अथवा अर्दयति इति अर्दनः कृ प; जनानां अर्दनः जनार्दनः ष त पु स One who torments bad people(अर्द् - अर्दति Class 1 PP torments ; Causal अर्दयति/ते )
    अ (Denotes made of) + सत्व (Good)+ वत् (One who has) = सात्वतः वतोः वतां त पु लि ष One who is Of good nature (त प्र )
Working...
X