Announcement

Collapse
No announcement yet.

Kishkindha Kaanda - Sarga 31 continues

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Kishkindha Kaanda - Sarga 31 continues




    4.31.40-41 அதாங்கதவச: ஸ்ருத்வா
    தேநைவ ச ஸமாகதௌ ।
    மந்த்ரிணௌ வாநரேந்த்ரஸ்ய
    ஸம்மதோதாரதர்ஸிநௌ ॥
    ப்லக்ஷஸ்சைவ ப்ரபாவஸ்ச
    மந்த்ரிணாவர்ததர்மயோ: ।
    வக்துமுச்சாவசம் ப்ராப்தம்
    லக்ஷ்மணம் தௌ ஸஸம்ஸது: ॥
    athāṅgadavacaḥ ṡrutvā
    tēnaiva ca samāgatau ।
    mantriṇau vānarēndrasya
    saṃmatōdāradarṡinau ॥
    plakṣaṡcaiva prabhāvaṡca
    mantriṇāvarthadharmayōḥ ।
    vaktumuccāvacaṃ prāptam
    lakṣmaṇaṃ tau ṡaṡaṃsatuḥ ॥
    Having heard the words of Aṅgada,
    Plaksha and Prabhāsa of agreeable and respectable bearing
    who counselled the king of Vānaras on Artha and Dharma
    told him of the arrival of Lakshmaṇa
    and its many repercussions.
    4.31.42 ப்ரஸாதயித்வா ஸுக்ரீவம்
    வசநைஸ்ஸார்தநிஸ்சிதை: ।
    ஆஸீநம் பர்யுபாஸீநௌ
    யதா ஸக்ரம் மருத்பதிம் ॥
    prasādayitvā sugrīvam
    vacanaissārthaniṡcitaiḥ ।
    āsīnaṃ paryupāsīnau
    yathā ṡakraṃ marutpatim ॥
    Sitting beside Sugreeva as Maruts did around Indra,
    they earned his favor with words
    that were very decisive and purposeful.
    4.31.43 ஸத்யஸந்தௌ மஹாபாகௌ
    ப்ராதரௌ ராமலக்ஷ்மணௌ ।
    வயஸ்யபாவம் ஸம்ப்ராப்தௌ
    ராஜ்யார்ஹௌ ராஜ்யதாயிநௌ ॥
    satyasandhau mahābhāgau
    bhrātarau rāmalakṣmaṇau ।
    vayasyabhāvaṃ samprāptau
    rājyārhau rājyadāyinau ॥
    The brothers Rāma and Lakshmaṇa are great men
    wedded to truth. They, who are worthy of a kingdom,
    gave you a kingdom and became your friends.
    4.31.44 தயோரேகோ தநுஷ்பாணி:
    த்வாரி திஷ்டதி லக்ஷ்மண: ।
    யஸ்ய பீதா: ப்ரவேபந்தோ
    நாதாந்முஞ்சந்தி வாநரா: ॥
    tayōrēkō dhanuṣpāṇiḥ
    dvāri tiṣṭhati lakṣmaṇaḥ ।
    yasya bhītāḥ pravēpantō
    nādānmuñcanti vānarāḥ ॥
    One of them, Lakshmaṇa, stands at your door,
    with bow in hand, seeing whom
    the terrified Vānaras tremble and cry.
    4.31.45 ஸ ஏஷ ராகவப்ராதா
    லக்ஷ்மணோ வாக்யஸாரதி: ।
    வ்யவஸாயரத: ப்ராப்த:
    தஸ்ய ராமஸ்ய ஸாஸநாத் ॥
    sa ēṣa rāghavabhrātā
    lakṣmaṇō vākyasārathiḥ ।
    vyavasāyarathaḥ prāptaḥ
    tasya rāmasya ṡāsanāt ॥
    He is Lakshmaṇa, the brother of Rāma!
    He has come here by the command of Rāma,
    mounted on the chariot of resolution,
    with a message as a charioteer.
    4.31.46 அயம் ச தநயோ ராஜந்
    தாராயா தயிதோऽஙகத: ।
    லக்ஷ்மணேந ஸகாஸம் தே
    ப்ரேஷிதஸ்த்வரயாऽநக ॥
    ayaṃ ca tanayō rājan
    tārāyā dayitō'ṅagadaḥ ।
    lakṣmaṇēna sakāṡaṃ tē
    prēṣitastvarayā'nagha ॥
    O King! O sinless one!
    Here is Aṅgada, Tārā’s beloved son, who
    has been rushed to your presence by Lakshmaṇa.
    4.31.47 ஸோऽயம் ரோஷபரீதாக்ஷோ
    த்வாரி திஷ்டதி வீர்யவாந் ।
    வாநராந்வாநரபதே
    சக்ஷுஷா நிர்தஹந்நிவ ॥
    sō'yaṃ rōṣaparītākṣō
    dvāri tiṣṭhati vīryavān ।
    vānarānvānarapatē
    cakṣuṣā nirdahanniva ॥
    O king of Vānaras! And that man of valor himself
    stands at the door, as if he is going to
    burn the Vānaras with his eyes filled with wrath!
    4.31.48 தஸ்ய மூர்த்நா ப்ரணம்ய த்வம்
    ஸபுத்ரஸ்ஸஹ பாந்தவ: ।
    கச்ச ஸீக்ரம் மஹாராஜ
    ரோஷோ ஹ்யஸ்ய நிவர்த்யதாம் ॥
    tasya mūrdhnā praṇamya tvam
    saputrassaha bāndhavaḥ ।
    gaccha ṡīghraṃ mahārāja
    rōṣō hyasya nivartyatām ॥
    O great king! Go quick,
    along with your son and kindred,
    and salute him bowing your head
    to calm him down from his anger.
    4.31.49 யதாஹ ராமோ தர்மாத்மா
    தத்குருஷ்வ ஸமாஹித: ।
    ராஜம்ஸ்திஷ்டஸ்வ ஸமயே
    பவ ஸத்யப்ரதிஸ்ரவா: ॥
    yadāha rāmō dharmātmā
    tatkuruṣva samāhitaḥ ।
    rājaṃstiṣṭhasva samayē
    bhava satyapratiṡravāḥ ॥
    Do with all sincerity, what Rāma says.
    O King! Be true to your word
    and stand by the compact you made.
    இத்யார்ஷே வால்மீகீயே
    ஸ்ரீமத்ராமாயணே ஆதிகாவ்யே
    கிஷ்கிந்தாகாண்டே ஏகத்ரிம்ஸஸ்ஸர்க: ॥


    ityārṣē vālmīkīyē
    ṡrīmadrāmāyaṇē ādikāvyē
    kiṣkindhākāṇḍē ēkatriṃṡassargaḥ ॥
    Thus concludes the thirty first Sarga
    in Kishkindhā Kāṇḍa of the glorious Rāmāyaṇa,
    the first ever poem of humankind,
    composed by Maharshi Vālmeeki.
Working...
X