Announcement

Collapse
No announcement yet.

Sandhyavandanam

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Sandhyavandanam

    Courtesyr.Korada subramaniam
    नमो विद्वद्भ्यः


    What is सन्ध्या ? -- सन्धौ भवा सन्ध्या - कालः । उपचारात् तत्काले उपास्यमानदेवता अपि सन्ध्याशब्देनोच्यते । तदीयः आचमनादिक्रियाकलापः सन्ध्यावन्दनम् इति कर्मपरत्वम् शब्दस्य ।


    तैत्तिरीयारण्यकम् ( 2) - स्वाध्यायब्राह्मणम् --
    उद्यन्तमस्तंयन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रमश्नुतेSसावादित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति य एवं वेद ।


    I shall mainly discuss the various sub-activities of the rite as per श्रुति , स्मृति and पूर्वमीमांसा ।


    1. स्मृत्याचमनम् - संकल्पः -----


    अङ्गप्र्धानकर्मविचारणा --


    In all कर्मs there will be अङ्गप्रधानभेद -- it is decided that 1. अर्घ्यप्र्क्षेपः / अर्घ्यप्रदानम् , 2.गायत्रीजपः , 3. आदित्योपस्थानम् -- are प्र्धानानि and मार्जनादिकं अङ्गम् ।


    Even if someone performs the प्रधानानि , he will get the सन्ध्यावन्दनफलम् ---


    this is discussed in यथाशक्त्यधिकरणम् of अधिकाराध्याय (षष्ठाध्याय) of पूर्वमीमांसा --


    since it is a नित्यकर्म and should be performed throughout the life , even if the प्र्धानानि are performed , i e not the complete साङ्गप्रधानम् सन्ध्यावन्दनम् , one will not face अकरणे प्रत्यवायः , but gets संपूर्णफलम् ( opposite is the case with regard to काम्यकर्म ) .


    Among the प्रधानs also अर्घ्यप्रक्षेप is given maximum importance -- even during जाताशौच and मृताशौच one should do अर्घ्यप्रदानम् --


    अशौचादौ सन्ध्यावन्दनम् अर्घ्यान्तम् ।


    Why it is so important ? स्वाध्यायब्राह्मणम् narrates --


    रक्षाग्ंसि हवा पुरो'नुवाके तपो'ग्रमतिष्ठन्त तान् प्र्जापतिर्वरेणोपामन्त्रयत तानि वरमवृणीत आदित्यो नो योद्धा ..।


    तानि हवा एतानि रक्षाग्ंसि गायत्र्याभिमन्त्रितेनांभसा शाम्यन्ति । तदु हवा एते ब्रह्मवादिनः पूर्वाभिमुखाः सन्ध्यायां गायत्र्याभिमन्त्रिता आप ऊर्ध्वं विक्षिपन्ति । ता एता आपो वज्रीभुत्वा तानि रक्षाग्ंसि मन्देहारुणे द्वीपे प्रक्षिपन्ति ।


    Before अर्घ्यप्रक्षेप , one has to do मार्जनम् by - अपो हि ष्ठा मयोभुवः .....


    ननु एतन्मन्त्रपूर्वकमार्जनकरणेन बाह्यशुद्धिः संभवति कथम् आन्तरशुद्धिः इति चेत् अग्निश्चेत्यादि मन्त्रत्रयेण सायं प्रातर्मध्यंदिनेषु
    जलपानमावश्यकमित्युक्तम् । कुतः ? मानसपापानिवृत्तौ अधिकारप्रच्युतिप्रसङ्गात् ।


    अग्निश्च मा मन्युश्च ......., सूर्यस्य मा मन्युश्च .....


    there are further मार्जनमन्त्रs --


    दधिक्राव्ण्णो अकारिषम् -- दधीनि हवीग्ंषि क्रामति गच्छतीति दधिक्रावा , तस्य दधिक्राव्ण्णः जिष्णोः ......


    - such waters the right hand , have to be smelt and put on the left side - one should not look at these waters.


    Then यत्प्रदक्षिणं --- ' असावादित्यो ब्रह्मेति ' -- तर्पणम् ।


    If someone is suffering from fever he can use warm/hot water .


    Then गायत्रीहृदयमन्त्रः - गायत्रीजपः -- this is the second प्रधानकर्म ।


    Then उपस्थानमन्त्रः - the last प्रधानकर्म ।


    1. मार्जनद्वयम् 2.अर्घ्यप्रक्षेपः 3. असावादित्यो ब्रह्म 4. गायत्रीजपः 5. उपस्थानम्


    वेदार्थज्ञानदीपिक (तेलुगु) of साङ्गवेदर्थसाम्राट् रेमेल्ल सूर्यप्रकाशशास्त्री (late) is also used by me as a reference.


    the following information may generally be useful ---


    1. आचमनम् -- one should not make sound ( even scholars do) while doing आचमनम् - शब्दम् अकुर्वन् आचामेत्


    2. धर्मः - All the people should perform सन्ध्यावन्दनम् - but ladies and others (in कलियुग) without मन्त्र ।
    धर्म is decided by वेद । Later whatever is said by ऋषिs , who are -
    साक्षात्कृतधर्माणः , विदितवेदितव्याः , परावरज्ञाः , अधिगतयाथातथ्याः ... (पस्पशाह्निकम्, महाभाष्यम्) - decide what is धर्म , what is अधर्म - no further discussion .


    आपस्तम्बः --


    न धर्माधर्मौ चरत आवां स्व इति । न देवा न गन्धर्वा न पितर इत्याचक्षते अयं धर्म अयमधर्म इति । यं तु आर्याः क्रियमाणं प्रशंसन्ति स धर्मः यं विगर्हन्ति सः अधर्मः ।


    धर्म and अधर्म do not move across declaring ' I am so and so ' . Neither Devas nor Gandharvas nor forefathers say this is धर्म and this is अधर्म । But the one which is praised by Aryas is धर्म and which is blamed is अधर्म ।
    इदं पुण्यमिदं पापम् इत्येतस्मिन् पदद्वये ।
    आचण्डालं मनुष्याणाम् अल्पं शास्त्रप्रयोजनम् ॥ वेदव्यासः


    ( quoted in वाक्यपदीयम् ऽ श्लोकवार्तिकम्)


    3. षट् घटिकाः ( 144 minutes / मुहूर्तत्रयम्) is the time after उषःकाल / सायंकाल is मुख्यपक्ष - after that one has to offer a प्रायश्चित्तार्घ्यम् -- गायत्री + सप्तव्याहृतीः ( ओम् भूः ......ओग्ं सत्यं ) and then do the सन्ध्यावन्दनम् - this is गौणपक्ष ।


    मुख्यकाले यदावश्यं कर्म कर्तुं न शक्यते ।
    गौणकाले'पि कर्तव्यं गौणो'प्यत्रेदृशो मतः ॥


    4. माध्याह्निकसन्ध्या -- this is not श्रुतिविहित but स्मृतिविहित ( श्रुति says - उद्यन्तमस्तन्यन्तम् आदित्यमभिध्यायन् ) ।
    Only one अर्घ्यम् with गायत्री and another with हग्ंसश्शुचिषत् वसुः .... will do .


    5. सायंसन्ध्या - अर्घ्यम् can be offered while sitting .


    6. शिवाय विष्णुरूपाय ... is not part and parcel of सन्ध्यावन्दनम् ।


    7. आपद्धर्मः -- if one cannot do ...?


    आख्यातशब्दानाम् अर्थं ब्रुवतां शक्तिः सहकारिणी -- शाबरभाष्यम् 1-4-29


    when you interpret a verbal word then add शक्ति --


    ज्योतिष्टोमेन स्वर्गकामो यजेत -- if and only if (iff) one has got the मानसिकशक्ति , शारीरकशक्ति and आर्थिकशक्ति - then only one should initiate याग ।


    While enumerating आत्मगुणाः , गौतमस्मृति mentions - ' अनायासः ' - if you will not get tired .


    So -- सन्ध्यां मनसा ध्यायेत् ( ऐतरेयब्रा 3-8-1) , अहरहः सन्ध्यामुपासीत (गृह्यसूत्रम्) --


    here ध्यायेत् / उपासीत means if one is healthy and able to do then only सन्ध्यावन्दनम् ।
    One may do the three - अर्घ्यप्रक्षेपः , गायत्रीजपः , उपस्थानम् ।


    Or one may do at least अर्घ्यप्रक्षेप ।


    अशौचादौ सन्ध्यावन्दनम् अर्घ्यान्तम् - during अशौच it is अर्घ्यान्तम् ।


    सूतके मृतके चैव सन्ध्याकर्म न संत्यजेत् ।
    मनसोच्चारयेन्मन्त्रान् प्राणायमम्रुते द्विजः ॥ -- one may do मानसिकम् ।


    तप्ताभिश्च कारणात् -- आपस्तम्बः ---


    कारणात् = ज्वरकारणात् -- if one is suffering from fever then he can do with hot water .


    Suffering from chronic disease then --


    पितरं भ्रातरम् अन्यं वा समाहूय कारयितव्यम् , नित्यकर्मत्वात्


    since it is a नित्यकर्म , one may get it done by father , brother or some other person .


    8. जातकर्म etc. -- For girls right from जातकर्म down to चौलम् it is अमन्त्रकम् --


    अयुजाक्षरं कुमार्याः - आप गृह्य 15-11


    सुदर्शनाचार्यतत्पर्यदर्शनम् --


    कुमार्या अपि जातकर्मादयः चौलान्ताः देहसंस्कारार्थाः क्रियाः तूष्णीं कर्तव्या एव ।


    अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः ।
    संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ मनुस्म्रुतिः , 2-66


    So no उपनयनम् for a girl .


    See also सन्ध्याभाष्यम् , पराशरमाधवीयम् etc.
Working...
X