Announcement

Collapse
No announcement yet.

Normal sentences in Sanskrit

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Normal sentences in Sanskrit

    सामान्य वाक्यानि


    प्रयत्नं करोमि | = I will try (प्रयास करता हूँ ।)


    न शक्यते भो: | = No, I can't (नहीं हो सकता यार)


    तथा न वदतु | = Don't say that (वैसा मत बोलो)


    तत्र कोSपि सन्देहः नास्ति | = there is no doubt about it (वहां पर कोई सन्देह नहीं है ।)


    तद् अहं न ज्ञातवान् | = I don't know that (वह मैं नहीं जान पाया ।)


    कदा ददाति ? = When are you going to give me? (कब दोगे ।)


    अहं कथं वदामि 'कदा इति' ? = How can i say (मैं कैसे बताऊँ कब है ?)


    तथा भवति वा? = Can that be so? (क्या वैसा होता है?)


    भवतः समयावकाशः अस्ति वा? = Are you free? ( क्या आप मुक्त हो?)


    अद्य भवतः कार्यक्रमः कः ? = What are your programs for today (आज आपका कार्यक्रम क्या है ?)


    अरे ! पादस्य / हस्तस्य किं अभवत् ? = Oh! what happened to your legs / arms? (अरे पैर और हाथ का क्या हुआ?)


    बहुदिनेभ्यः ते परिचिता: | = I have known him for long (बहुत दिनों से वे परिचित है ।)


    तस्य कियद् धैर्यं / धार्ष्टयम् ? = How dare he is? (उसका कितना धैर्य है ?)


    भवान् न उक्तवान् एव | = You have not told me (आपने बोला ही नहीं?)


    अहं किं करोमि ? = What can i do? (मैं क्या करूँ?)


    अहं न जानामि | = i do not know (मैं नहीं जानता हूँ )


    यथा भवान् इच्छति तथा | = As you wish / say (जैसा आप चाहते हो वैसा?)


    भवतु, चिन्तां न करोतु | = Yes, do not bother (रहने दो, चिन्ता मत करो)


    तेन किमपि न सिध्यति | = There is no use (उससे कुछ नहीं होता)


    सः सर्वथा अप्रयोजकः | = He is good for nothing (वह हमेशा बिना उपयोगाय है)


    पुनरपि एकवारं प्रयत्नं कुर्मः | = Let us try once more (फिर से एकबार प्रयास करते हैं)


    मौनमेव उचितम् | = Better be quiet (मौन रहना ही उचित है ।)


    तत्र अहं किमपि न वदामि | = No comments / I don't want to say anything in this regard. (वहां मैं कुछ नहीं बोलता ।)


    तर्हि समीचीनम् | = O.K. if that is so. (फिर ठीक है ।)


    एवं चेत् कथम् ? = How to get on, if it is so? (ऐसा तो कैसे?)


    मां किञ्चित् स्मारयतु | = Please remind me. (कुछ मत याद करवाओ)


    तं अहं सम्यक् जानामि | = I know him well. (मैं उसे अच्छे से जानता हूँ)


    तदानीमेव उक्तवान् किल ? = Haven't I told you already? (उस समय ही बोला था न?)


    कदा उक्तवान् भो: ? = When did you say so? (कब बोला यार)


    यत्किमपि भवतु | = Happen what may. (कुछ भी हो)


    सः बहु समीचीनः | = He is a good fellow. (वह बहुत अच्छा है ।)


    सः बहु रुक्षः | = He is very rough. (वह बहुत रूखा है)


    तद्विषये चिन्ता मास्तु | = Don't worry about that. (उस विषय में चिन्ता मत करो)


    तथैव इति न नियम: | = It is not like that. (वैसा ही कोई नियम नहीं है)


    कर्तुं शक्यं, किञ्चित् समयः अपेक्षते | = I We can do it, but require time. (कर सकते हैं थोड़ा समय चाहिए)


    एतावत् अपि कृतवान् ! = At least he has done this much. (इतना कर लिया ।)


    द्रष्टुं एव न शक्यते | = Can't see it. (देख ही नहीं सकते ।)


    तत्रैव कुत्रापि स्यात् | = It may be somewhere there. (वहीं कहीं पर है ।)


    यथार्थं वदामि | = i am telling the truth. (सच बोलता हूँ)


    एवं भवितुं अर्हति | = This is O.K. / all right. (ऐसा हो सकता है ।)


    कदाचित् एवमपि स्यात् | = It may be like this sometimes. (शायद ऐसा ही है)


    अहं तावदपि न जानामि वा ? = Don't I know that much? (मैं उतना भी नहीं जानता हूँ क्या?)


    तत्र गत्वा किं करोति ? = What are you going to do there? (वहां जाकर क्या करते हो?)


    पुनः आगच्छन्तु | = Do come again. (फिर से आईयें ।)


    मम किमपि क्लेशः नस्ति | = It is no trouble to me. (मेरी कोई समस्या नहीं है ।)


    एतद् कष्टं न | = This is not difficult. (यह कष्टकारी नहीं है ।)


    भो:, आनीतवान् वा | = Have you brought it? (यार, लाया क्या?)


    भवतः कृते कः उक्तवान् ? = Who told you this? (आपके लिए किसने बोला?)


    किञ्चिदनन्तरं आगच्छेत् | = He/It may come sometime later. (कुछ देर बाद आईए)


    प्रायः तथा न स्यात् | = by and large, it may not be so. (लगभग वैसा नहीं है ।)


    चिन्ता मास्तु, श्व: ददातु | = It is no bother, return it tomorrow. (चिन्ता मत करो, कल दो)


    अहं पुनः सूचयामि | = I will let you know. (मैं फिर से सूचना देता हूँ )


    अद्य आसीत् वा ? = Was it today? (आज है क्या?)


    अवश्यं आगच्छामि | = Certainly, I will come. (जरूर आऊँगा)


    नागराजः अस्ति वा ? = Is Nagrajah in? (नागराज है क्या?)


    किमर्थं तत् एवं अभवत् ? = Why did it happen so? (क्यों वैसा हो गया?)


    तत्र आसीत् वा ? = Was it there? (वहां था क्या?)


    किमपि उक्तवान् वा ? = did you say something? (कुछ बोला क्या?)


    कुत: आनीतवान् ? = Where did you bring it from? (कहां से लाया?)


    अन्यत् कार्यं किमपि नास्ति | = Do not have any other work. (और कोई काम नहीं है ।)


    मम वचनं शृणोतु | = Please listen to me. (मेरी बात सुनो)


    एतत् सत्यं किल ? = It is true, isn't it? (यह सच क्या?)


    तद् अहं अपि जानामि | = I know it myself. (वह मैं नहीं जानता हूँ )


    तावद् आवश्यकं न | = It is not needed so badly. (उतना जरूरी नहीं)


    भवत: का हानि: ? = what loss is it to you? (आपकी क्या हानि है ।)


    किमर्थं एतावान् विलम्बः ? = Why are you late? (क्यों इतना देर से?)


    यथेष्टं अस्ति | = Available in plenty. (जैसा चाहते हो)


    भवतः अभिप्रायः कः ? = What is your opinion? (आपका आशयः क्या है ।)


    अस्य किं कारणम् = What is the reason for this? (इसका क्या कारण है ।)


    स्वयमेव करोति वा ? = Do you do it yourself? (खुद ही करते हो क्या?)


    तत् न रोचते | = I don't like it. (मुझे पसन्द नहीं है ।)


    उक्तं एव वदति सः | = He has been repeating the same thing. (वह उसी को ही बोलता है ।)


    अन्यथा बहु कष्टम् | = It will be a big botheration if it is not so. (नहीं तो बहुत कष्टकारी है ।)


    किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier? (पहले क्यों नहीं बताया?)


    स्पष्टं न जानामि | = Don't know exactly. (सही से नहीं जानता हूँ ।)


    निश्चयः नास्ति | = not sure. (निश्चित नहीं है)


    कुत्र आसीत भवान् ? = Where were you? (कहां थे आप?)


    भीति: मास्तु | = Don't frightened. (भय मत करो)


    भयस्य कारणं नास्ति | = Not to fear. (भय कारण नहीं है ।)


    तदहं बहु इच्छामि | = I like it very much. (मैं इसे बहुत चाहता हूँ।)


    कियत् लज्जास्पदम् ? = what a shame? (कितनी शर्म की बात है।)


    सः मम दोषः न | = it is not my fault. (वह मेरा दोष नहीं है ।)


    मम तु आक्षेपः नास्ति | = I have no objection. (मेरा कोई आक्षेप नहीं है ।)


    सः शीघ्रकोपी | = He is short-tempered. (वह जल्दी गुस्सा करता है ।)


    तीव्रं मा परिगणयतु | = Do not take it seriously. (इसको गम्भीरता से मत लो)


    युक्ते समये आगतवान् | = You have come at the right time. (आप सही समय पर आए हो)


    बहु जल्पति भो: | = He talks too much. (बहुत बातुनी है यार)


    एषा केवलं किंवदन्ती | = it is just gossip. (वह तो गपशप करती है ।)


    किमपि न भवति | = Nothing happens. (कुछ नहीं होता है ।)


    एवमेव आगतवान् = Just to came to call on you. (ऐसे ही आए ।)


    विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily? (बिना कारण से क्यों जाना है।)


    भवतः वचनं सत्यम् | = You are right. (आपका बात सही है ।)


    मम वचनं कः शृणोति ? = Who listens to me? (मेरी बात कौन सुनता है ।)


    तदा तद् न स्फुरितम् | = it did not flash me then. (उस समय वो याद नहीं आई)


    किमर्थं तावती चिन्ता ? = Why so much botheration. (क्यों उतनी चिन्ता?)


    भवतः किं कष्टं अस्ति ? = What your trouble is? (आपको क्या कष्ट है ?)


    एवं न भवितव्यं आसीत् | = It should not have happened. (ऐसा नहीं होना चाहिए था ।)


    अन्यथा न चिन्तयतु | = Don't mistake me. (और मत सोचिए ।)


    if any mistake plz correct it...


    www.learntheeasywaysanskrit.in
Working...
X