Announcement

Collapse
No announcement yet.

Apatam - Stotram

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Apatam - Stotram

    The storam is given for you for two purpose:
    1. For stotram to read
    2. For how to type the sanskrit in English to convert it to Sanskrit.
    If you trained to type like this, you can download the itranslator 2003 and
    convert all your stotrams to Sanskrit and it will go in to the internet by posting here.

    आपदामपहर्तारं दातारं सर्वसंपदाम्
    लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहम्॥
    नमः कोदंडहस्ताय संधीकृत शरायच।
    दंडिताखिल दैत्यायरामाया पन्निवारिणे॥ १
    आपन्न जनर??क दीक्षायामित तेजसे।
    नमोस्तु विष्णवेतुभ्यंरामाया पन्निवारिणे॥ २
    पदांभोजरजस्सर्श पवित्रमुनियोषिते।
    नमोस्तु सीतापतयेरामायापन्नि वारिणे॥ ३
    दानवेंद्र महामत्त गजपंचास्यरूपिणे।
    नमोस्तुरघुनाधायरामायापन्नि वारिणे॥ ४
    महिजाकुचसंलग्न कुंकुमारुणवक्षसे।
    नमः कल्याणरूपायरामाया पन्निवारिणे॥ ५
    पद्मसंभव भूतेश मुनि संस्तुत कीर्तये।
    नमोमार्तांड वंश्यायरामायापन्निकारिणे॥ ६
    हर त्यार्तिं च लोकानां यो वा मधुनिषूधनः।
    नमोस्तु हरये तुभ्यंरामा यापन्नि वारिणे॥ ७
    तापकारण संसारगज सिंहस्वरूपिणे।
    नमो वेदांतवेद्यायरामा यापन्निवारिणे॥ ८
    रंगत्तरंगजलधि गर्वहृच्छरधारिणे।
    नमः प्रतापरूपायरामा यापन्निवारिणे॥ ९
    āpadāmapahartāraṁ dātāraṁ sarvasaṁpadām
    lokābhirāmaṁ śrīrāmaṁ bhūyobhūyo namāmyaham ||
    namaḥ kodaṁḍahastāya saṁdhīkṛta śarāyaca |
    daṁḍitākhila daityāyarāmāyā pannivāriṇe || 1
    āpanna janara??ka dīkṣāyāmita tejase |
    namostu viṣṇavetubhyaṁrāmāyā pannivāriṇe || 2
    padāṁbhojarajassarśa pavitramuniyoṣite |
    namostu sītāpatayerāmāyāpanni vāriṇe || 3
    dānaveṁdra mahāmatta gajapaṁcāsyarūpiṇe |
    namosturaghunādhāyarāmāyāpanni vāriṇe || 4
    mahijākucasaṁlagna kuṁkumāruṇavakṣase |
    namaḥ kalyāṇarūpāyarāmāyā pannivāriṇe || 5
    padmasaṁbhava bhūteśa muni saṁstuta kīrtaye |
    namomārtāṁḍa vaṁśyāyarāmāyāpannikāriṇe || 6
    hara tyārtiṁ ca lokānāṁ yo vā madhuniṣūdhanaḥ |
    namostu haraye tubhyaṁrāmā yāpanni vāriṇe || 7
    tāpakāraṇa saṁsāragaja siṁhasvarūpiṇe |
    namo vedāṁtavedyāyarāmā yāpannivāriṇe || 8
    raṁgattaraṁgajaladhi garvahṛccharadhāriṇe |
    namaḥ pratāparūpāyarāmā yāpannivāriṇe || 9
    दारोपहित चंद्रावतंस ध्यातस्वमूर्तये।
    नमः सत्यस्वरूपायरामा यापन्निवारिणे॥ १०
    तारानायक संकाशवदनाय महौजसे।
    नमोस्तु ताटकाहंत्रेरामायापन्निवारिणे॥ ११
    रम्यसानु लसच्चित्रकूटाश्रम विहारिणे।
    नमस्सौमित्रि सेव्यायरामा यापन्निवारिणे॥ १२
    सर्वदेवाहितासक्त दशाननविनाशिने।
    नमोस्तु दुःखध्वंसायरामा यापन्निवारिणे॥ १३
    रत्न सानुनिवासैक वंद्य पादांबुजाय च।
    नमस्त्रैलोक्यनाथायरामा यापन्निवारिणे॥ १४
    संसारबंध मो??कहेतु दामप्रकाशिने।
    नमः कलुषसंहर्त्रेरामा यापन्निवारिणे॥ १५
    पवनाशुग संक्षिप्त मारीचादिसुरारये।
    नमो मखपरित्रात्रेरामा यापन्निवारिणे॥ १६
    दामिकेतर भक्तौघ महानंद प्रदायिने।
    नमः कमलनेत्रायरामा यापन्निवारिणे॥ १७
    लोकत्रयोद्वेगकर कुंभकर्ण शिरश्चिदे।
    नमो नीरददेहायरामा यापन्निवारिणे॥ १८
    काकासुरैकनयन हरल्लीलास्त्रधारिणे।
    नमो भक्तैकवेद्यायरामा यापन्निवारिणे।। १९
    dāropahita caṁdrāvataṁsa dhyātasvamūrtaye |
    namaḥ satyasvarūpāyarāmā yāpannivāriṇe || 10
    tārānāyaka saṁkāśavadanāya mahaujase |
    namostu tāṭakāhaṁtrerāmāyāpannivāriṇe || 11
    ramyasānu lasaccitrakūṭāśrama vihāriṇe |
    namassaumitri sevyāyarāmā yāpannivāriṇe || 12
    sarvadevāhitāsakta daśānanavināśine |
    namostu duḥkhadhvaṁsāyarāmā yāpannivāriṇe || 13
    ratna sānunivāsaika vaṁdya pādāṁbujāya ca |
    namastrailokyanāthāyarāmā yāpannivāriṇe || 14
    saṁsārabaṁdha mo??kahetu dāmaprakāśine |
    namaḥ kaluṣasaṁhartrerāmā yāpannivāriṇe || 15
    pavanāśuga saṁkṣipta mārīcādisurāraye |
    namo makhaparitrātrerāmā yāpannivāriṇe || 16
    dāmiketara bhaktaugha mahānaṁda pradāyine |
    namaḥ kamalanetrāyarāmā yāpannivāriṇe || 17
    lokatrayodvegakara kuṁbhakarṇa śiraścide |
    namo nīradadehāyarāmā yāpannivāriṇe || 18
    kākāsuraikanayana harallīlāstradhāriṇe |
    namo bhaktaikavedyāyarāmā yāpannivāriṇe || 19
    भिक्षुरूप समाक्रांत बलिसर्वैकसंपदे।
    नमो वामनरूपायरामा यापन्निवारिणे॥ २०
    राजीव नेत्रसुस्पंदरुचिरांगसुरोचिषे।
    नमः कैवल्यनिधयेरामा यापन्निवारिणे॥ २१
    मंदमारुतसंवीत मंदार द्रुमवासिने।
    नमः पल्लवपादायरामा यापन्निवारिणे॥ २२
    श्रीकंठचापदलन धुरीणबलबाहवे।
    नमः सीतानुषक्तायरामा यापन्निवारिणे॥ २३
    राजराजसुहृद्योषार्चित मंगलमूर्तये।
    नम इक्ष्वाकुवंश्यायरामा यापन्निवारिणे॥ २४
    मंजुलादर्श विप्रेक्षणोत्सुकैकविलासिने।
    नमः पालितभक्तर्तायरामा यापन्निवारिणे॥ २५
    भूरिभूधर कोदंडमूर्ति ध्येयस्वरूपिणे।
    नमोस्तु तेजोनिधयेरामा यापन्निवारिणे॥ २६
    योगींद्रहृत्सरोजातमधुपाय महात्मने।
    नमो राजाधिराजायरामा यापन्निवारिणे॥ २७
    भूवराहस्वरूपाय नमो भूरिप्रदायिने।
    नमो हिरण्यगर्भायरामा यापन्निवारिणे॥ २८
    योषांजलिविनिर्मुक्त लाजांचित वपुष्मते।
    नमस्सौंदर्यनिधयेरामा यापन्निवारिणे॥ २९
    bhikṣurūpa samākrāṁta balisarvaikasaṁpade |
    namo vāmanarūpāyarāmā yāpannivāriṇe || 20
    rājīva netrasuspaṁdarucirāṁgasurociṣe |
    namaḥ kaivalyanidhayerāmā yāpannivāriṇe || 21
    maṁdamārutasaṁvīta maṁdāra drumavāsine |
    namaḥ pallavapādāyarāmā yāpannivāriṇe || 22
    śrīkaṁṭhacāpadalana dhurīṇabalabāhave |
    namaḥ sītānuṣaktāyarāmā yāpannivāriṇe || 23
    rājarājasuhṛdyoṣārcita maṁgalamūrtaye |
    nama ikṣvākuvaṁśyāyarāmā yāpannivāriṇe || 24
    maṁjulādarśa viprekṣaṇotsukaikavilāsine |
    namaḥ pālitabhaktartāyarāmā yāpannivāriṇe || 25
    bhūribhūdhara kodaṁḍamūrti dhyeyasvarūpiṇe |
    namostu tejonidhayerāmā yāpannivāriṇe || 26
    yogīṁdrahṛtsarojātamadhupāya mahātmane |
    namo rājādhirājāyarāmā yāpannivāriṇe || 27
    bhūvarāhasvarūpāya namo bhūripradāyine |
    namo hiraṇyagarbhāyarāmā yāpannivāriṇe || 28
    yoṣāṁjalivinirmukta lājāṁcita vapuṣmate |
    namassauṁdaryanidhayerāmā yāpannivāriṇe || 29
    नखकोटि विनिर्भिन्न दैत्याधिपतिवक्ष से।
    नमो नृसिंहरूपायरामा यापन्निवारिणे॥ ३०
    मायामानुषदेहाय वेदोद्धरण हेतवे।
    नमोस्तु मत्स्यरूपायरामा यापन्निवारिणे॥ ३१
    मितिशून्य महादिव्यमहिमे मानितात्मने।
    नमो ब्रह्मस्वरूपायरामा यापन्निवारिणे॥ ३२
    अहंकारीतरजन स्वांतसौधविहारिणे।
    नमोस्तु चित्स्वरूपायरामा यापन्निवारिणे॥ ३३
    सीतालक्ष्मणसंशोभिपार्श्याय परमात्मने।
    नमः पट्टाभिषिक्तायरामा यापन्निवारिणे॥ ३४
    आपदामपहर्तारं दातारं सर्वसंपदाम्।
    लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहम्॥ ३५
    फलश्रुति
    इमं स्तवं भगवतः पठेद्यः प्रीतमानसः,
    प्रभाते वा प्रदोषे वा रामस्य परमात्मनः। १
    सतु तीर्ता भवांभोधि मापदस्सकला अपि,
    रामसायुज्य माप्नोति देवदेव प्रसादतः। २
    कारागृहादिबाधासु संप्राप्ते बहुसंकटे,
    अपन्निवारकस्तोत्रं पठे द्यस्तु यथाविधि। ३
    संयोज्यानुष्टभं मंत्रमनु श्लोकं स्मरन्विभुम्,
    nakhakoṭi vinirbhinna daityādhipativakṣa se |
    namo nṛsiṁharūpāyarāmā yāpannivāriṇe || 30
    māyāmānuṣadehāya vedoddharaṇa hetave |
    namostu matsyarūpāyarāmā yāpannivāriṇe || 31
    mitiśūnya mahādivyamahime mānitātmane |
    namo brahmasvarūpāyarāmā yāpannivāriṇe || 32
    ahaṁkārītarajana svāṁtasaudhavihāriṇe |
    namostu citsvarūpāyarāmā yāpannivāriṇe || 33
    sītālakṣmaṇasaṁśobhipārśyāya paramātmane |
    namaḥ paṭṭābhiṣiktāyarāmā yāpannivāriṇe || 34
    āpadāmapahartāraṁ dātāraṁ sarvasaṁpadām |
    lokābhirāmaṁ śrīrāmaṁ bhūyobhūyo namāmyaham || 35
    phalaśruti
    imaṁ stavaṁ bhagavataḥ paṭhedyaḥ prītamānasaḥ,
    prabhāte vā pradoṣe vā rāmasya paramātmanaḥ| 1
    satu tīrtā bhavāṁbhodhi māpadassakalā api,
    rāmasāyujya māpnoti devadeva prasādataḥ| 2
    kārāgṛhādibādhāsu saṁprāpte bahusaṁkaṭe,
    apannivārakastotraṁ paṭhe dyastu yathāvidhi| 3
    saṁyojyānuṣṭabhaṁ maṁtramanu ślokaṁ smaranvibhum,
    सप्ताहा त्सर्वबाधाभ्यो मुच्यते नात्र संशयः। ४
    द्वात्रिंशद्वारजपतः प्रत्यहं तु दृढव्रतः,
    वैशाखे भानु मालोक्य प्रत्यहं शतसंख्यया। ५
    धनवान् धनदप्रख्य स्प भवे न्नात्र संशयः,
    बहुनात्र किमुक्तेन यं यं कामयते नरः। ६
    तं तं काम मवाप्नोति स्तोत्रेणानेन मानवः,
    यंत्रपूजाविधानेन जपहोमादितर्पणैः। ७
    यस्तु कुर्वीत सहसा सर्वान् कामा नवाप्नुयात्,
    इह लोके सुखी भूत्वा परे मुक्तो भविष्यति। ८
    saptāhā tsarvabādhābhyo mucyate nātra saṁśayaḥ| 4
    dvātriṁśadvārajapataḥ pratyahaṁ tu dṛḍhavrataḥ,
    vaiśākhe bhānu mālokya pratyahaṁ śatasaṁkhyayā| 5
    dhanavān dhanadaprakhya spa bhave nnātra saṁśayaḥ,
    bahunātra kimuktena yaṁ yaṁ kāmayate naraḥ| 6
    taṁ taṁ kāma mavāpnoti stotreṇānena mānavaḥ,
    yaṁtrapūjāvidhānena japahomāditarpaṇaiḥ| 7
    yastu kurvīta sahasā sarvān kāmā navāpnuyāt,
    iha loke sukhī bhūtvā pare mukto bhaviṣyati| 8


    Thanks for choosing this forum for asking your vaideeka, Shastra, Sampradaya doubts,
    please visit frequently and share information anything you think that will be useful for this forum members.
    Encourage your friends to become member of this forum.
    Best Wishes and Best Regards,
    Dr.NVS
Working...
X