Announcement

Collapse
No announcement yet.

Job rotation - Sanskrit joke

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Job rotation - Sanskrit joke

    पति: विवाह समुपदेष्टा कृते गत्वा उक्तवान् -
    यदा आवां प्रथमे विवाहं अकृतौ , यदा अहं कार्यालयात् गृहम् आगमिष्यामि मम पत्नी मम पादरक्षां आनीतवती , अस्माकं शुनक: मां परित:धावित्वा अभषत् ..| दशवर्षानन्तरम् परिस्थिति: तु अन्य: , यदा अहं कार्यालयात् गृहम् आगमिष्यामि, मम शुनक: पादरक्षां आनयति , मम पत्नी मां परित:धावित्वा भषति |


    समुपदेष्टा उक्तवान् - भो: किमर्थं दु:खं ? भवद्भ्यां तु सेवा यथापूर्वमेव उपलभते | समामेलिते वयम् एतत् एतत् परिस्थितित्याम् "कार्य भ्रमण:" इति वदाम:


    A husband visited a marriage counsellor and said,
    "When we were first married, i would come home from the office, my wife would bring my slippers and our cute little dog would run around barking. Now after ten years it's different. I come home, the dog brings the slippers and my wife runs around barking."
    Said the counsellor.
    "Why complain.You are still getting the same service.
    In the corporate world, they call it -
    *Job Rotation"*
Working...
X