Announcement

Collapse
No announcement yet.

Simple sentences in Sanskrit

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Simple sentences in Sanskrit

    शिष्टाचारः ( Common formulas or Good practices)[सम्पाद्यताम्]
    • हरिः ॐ ! = Hello !
    • सुप्रभातम् |* = Good morning.
    • नमस्कारः/नमस्ते । = Good afternoon/Good evening.
    • शुभरात्रिः । = Good night.
    • धन्यवादः । = Thank You.
    • स्वागतम् । = Welcome.
    • क्षम्यताम् । = Excuse/Pardon me.
    • चिन्ता मास्तु । = Dont worry.
    • कृपया । = Please.
    • पुनः मिलामः । = Let us meet again.
    • अस्तु । = All right./O.K.
    • श्रीमन् । = Sir.
    • मान्ये/आर्ये । = Lady.
    • साधु साधु/समीचीनम् । = Very good.
    मेलनम् ( Meeting )[सम्पाद्यताम्]
    • भवतः नाम किम् ? = What is your name? (masc.)
    • भवत्याः नाम किम् ? = What is your name? (fem.)
    • मम नाम .....। = My name is .....
    • एषः मम मित्रं .....। = This is my friend .....
    • एतेषां विषये श्रुतवान् = I have heard of them
    • एषा मम सखी .....। = This is my friend ..... (fem.).
    • भवान् किं (उद्योगं) करोति ? = What do you do? (masc.)
    • भवती किं (उद्योगं) करोति? = What do you do? (fem.)
    • अहं अध्यापकः अस्मि । = I am a teacher (masc.)
    • अहम अध्यापिका अस्मि । = I am a teacher.(fem.)
    • अधिकारी/अधिकारिणी = Officer;
    • टङ्कलेखकः/टङ्कलेखिका = Typist
    • तंत्रज्ञः/तन्त्रज्ञा = Engineer;
    • प्राध्यापकः/प्राध्यापिका = Professor
    • लिपिकः/लिपिका = Clerk
    • न्यायवादी/न्यायवादिनी = lawyer
    • विक्रयिकः/विक्रयिका = Salesman;
    • व्याख्याता/व्याख्यात्री = Lecturer
    • अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.
    • कार्यालये = in an office;
    • महाविद्यालये = in a college
    • वित्तकोषे = in a bank;
    • चिकित्सालये = in a hospital
    • माध्यमिकशालायां = in a high school;
    • यन्त्रागारे = in a factory
    • भवान्/भवती कस्यां कक्ष्यायां पठति ? = Which class are you in?
    • अहं नवमकक्ष्यायां पठामि । = I am in Std.IX.
    • अहं .कक्ष्यायां पठामि । = I am in I/II/III/B.Sc. class.
    • भवतः ग्रामः ? = Where are you from?
    • मम ग्रामः .....। = I am from .....
    • कुशलं वा ? = How are you ?
    • कथमस्ति भवान् ? = How are you ?
    • गृहे सर्वे कुशलिनः वा ? = Are all well at home?
    • सर्वं कुशलम् । = All is well.
    • कः विशेषः ? ( का वार्ता ?) = What news?
    • भवता एव वक्तव्यम् । = You have to say.
    • कोऽपि विशेषः ? = Anything special?
    • भवान् (भवती) कुतः आगच्छति ? = Where are you coming from?
    • अहं शालातः, गृहतः, ...तः = I am coming from school/house/....
    • भवान्/भवती कुत्र गच्छति ? = Where are you going?
    • भवति वा इति पश्यामः । = Let us see if it can be done.
    • ज्ञातं वा ? = Understand ?
    • कथं आसीत् ? = How was it?
    • अङ्गीकृतं किल ? = Agreed?
    • कति अपेक्षितानि ? = How many do you want?
    • अद्य एव वा ? = Is it today?
    • इदानीं एव वा ? = Is it going to be now?
    • आगन्तव्यं भोः । = Please do come.
    • तदर्थं वा ? = Is it for that ?
    • तत् किमपि मास्तु । = Don't want that.
    • न दृश्यते ? = Can't you see?
    • समाप्तं वा ? = Is it over?
    • कस्मिन् समये ? = At what time?
    • तथापि = even then
    • आवश्यकं न आसीत् । = It was not necessary.
    • तिष्ठतु भोः । = Be here for some more time.
    • स्मरति किल ? = Remember, don't you?
    • तथा किमपि नास्ति । = No, it is not so.
    • कथं अस्ति भवान् ? = How are you?
    • न विस्मरतु । = Don't forget.
    • अन्यच्च = besides
    • तदनन्तरम् = then
    • तावदेव किल ? = Is it only so much?
    • महान् सन्तोषः । = Very happy about it.
    • तत् तथा न ? = Is it not so?
    • तस्य कः अर्थः ? = What does it mean?
    • आं भोः । = Yes, Dear, Sir.
    • एवमेव = just
    • अहं देवालयं/कार्यालयं/विपणिं गच्छामि । = I am going to temple/office/market.
    • किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.
    • भवन्तं कुत्रापि दृष्टवान्। = I remember to have seen you somewhere.
    • भवान् सम्भाषणशिबिरं आगतवान् वा ? = Have you come to the conversation camp ?
    ध्यातव्यं: Note:
    • शब्दाः 'भवान्/भवती' is used for the convenience of Samskrita conversation learning.
    • The verb used for 'भवान्/भवती' is III Person Singular instead of II Person singular.
    • तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?
    • तर्हि तत्रैव दृष्टवान् |= I must have seen you there in that case.
    सरल वाक्यानि (Simple sentenes)[सम्पाद्यताम्]
    • तथैव अस्तु । = Let it be so/so be it.
    • जानामि भोः । = I know it.
    • आम्, तत् सत्यम् । = Yes,that is right.
    • समीचीना सूचना । = A good suggestion indeed.
    • किञ्चित् एव । = A little.
    • किमर्थं तद् न भवति ? = Why can't that be done ?
    • भवतु नाम । = Leave it at that.
    • ओहो ! तथा वा ? = Oh! Is that so ?
    • एवमपि अस्ति वा ? = Is it like this ?
    • अथ किम् ? = Then ?
    • नैव किल ! = No
    • भवतु ! = Yes
    • आगच्छन्तु । = Come in.
    • उपविशन्तु । = Please sit down.
    • सर्वथा मास्तु । = Definitely no.
    • अस्तु वा ? = Can that be so ?
    • किमर्थं भोः ? = Why ?
    • प्राप्तं किल ? = You have got it, haven't you ?
    सामान्य वाक्यानि (Ordinary sentences)[सम्पाद्यताम्]
    • प्रयत्नं करोमि । = I will try.
    • न शक्यते भोः । = No, I can't.
    • तथा न वदतु । = Don't say that.
    • तत्र कोऽपि सन्देहः नास्ति । = There is no doubt about it.
    • तद् अहं न ज्ञातवान् । = I didn't know that.
    • कदा ददाति ? = When are you going to give me ?
    • अहं कथं वदामि 'कदा इति' ? = How can I say when ?
    • तथा भवति वा ? = Can that be so ?
    • भवतः समयावकाशः अस्ति वा ? = Are you free ?
    • अद्य भवतः कार्यक्रमः कः ? = What are your programmes for today ?
    • अरे ! पादस्य / हस्तस्य किं अभवत् ? = Oh! What happened to your legs/arms?
    • बहुदिनेभ्यः ते परिचिताः। = I have known him for long ( shouldn't be'them' for 'him'? May be plural'te' is used for a VVIP))
    • तस्य कियद् धैर्यं/धार्ष्ट्यम् ? = How dare he is ?
    • भवान् न उक्तवान् एव । = You have not told me..
    • अहं किं करोमि ? = What can I do ?
    • अहं न जानामि । = I don't know.
    • यथा भवान् इच्छति तथा । = As you wish/say.
    • भवतु, चिन्तां न करोतु = Yes, don't bother.
    • तेन किमपि न सिध्यति । = There is no use/nothing hppenns on account of that.
    • सः सर्वथा अप्रयोजकः । = He is good for nothing.
    • पुनरपि एकवारं प्रयत्नं कुर्मः । = Let us try once more.
    • मौनमेव उचितम् । = Better be quiet.
    • तत्र अहं किमपि न वदामि । = I do not want to say anything in this regard/No comments, please/I must think before I say anything.
    • तर्हि समीचीनम् । = O.K. if that is so.
    • एवं चेत् कथम् ? = How then, if it is so ?
    • मां किञ्चित् स्मारयतु । = Please remind me.
    • तं अहं सम्यक् जानामि । = I know him well.
    • तदानीमेव उक्तवान् किल ? = Haven't I told you already ?
    • कदा उक्तवान् भोः ? = When did you say so ?
    • यत्किमपि भवतु । = Happen what may.
    • सः बहु समीचीनः = He is a good fellow.
    • सः बहु रूक्षः । = He is very rough.
    • तद्विषये चिन्ता मास्तु । = Don't worry about that.
    • तथैव इति न नियमः । = It is not like that.
    • कर्तुं शक्यं, किञ्चित् समयः अपेक्षते । = I/We can do it, but require time.
    • न्यूनातिन्यूनं एतावत् तु कृतवान् ! = At least he has done this much !
    • द्रष्टुं एव न शक्यते । = Can't see it.
    • तत्रैव कुत्रापि स्यात् । = It may be somewhere there.
    • यथार्थं वदामि । = I am telling the truth.
    • एवं भवितुं अर्हति । = This is O.K./all right.
    • कदाचित् एवमपि स्यात् । = It may be like this sometimes.
    • अहं तावदपि न जानामि वा ? = Don't I know that much ?
    • तत्र गत्वा किं करोति ? = What are you going to do there ?
    • पुनः आगच्छन्तु । = Come again.
    • मम किमपि क्लेशः नास्ति । = It is no trouble (to me).
    • एतद् कष्टं न । = This is not difficult.
    • भोः, आनीतवान् वा ? = Have you brought it ?
    • भवतः कृते कः उक्तवान् ? = Who told you this ?
    • किञ्चिदनन्तरं आगच्छेत् । = He/It may come sometime later.
    • प्रायः तथा न स्यात् । = By and large, it may not be so.
    • चिन्ता मास्तु, श्वः ददातु । = It is no bother, return it tomorrow.
    • अहं पुनः सूचयामि । = I will let you know.
    • अद्य आसीत् वा ? = Was it today ?
    • अवश्यं आगच्छामि । = Certainly, I will come.
    • नागराजः अस्ति वा ? = Is Nagaraj in ?
    • किमर्थं तत् एवं अभवत् ? = Why did it happen so ?
    • तत्र आसीत् वा ? = Was it there ?
    • किमपि उक्तवान् वा ? = Did you say anything ?
    • कुतः आनीतवान् ? = Where did you bring it from ?
    • अन्यत् कार्यं किमपि नास्ति । = Don't have any other work.
    • मम वचनं शृणोतु । = Please listen to me.
    • एतत् सत्यं किल ? = It is true, isn't it ?
    • तद् अहं अपि जानामि । = I know it myself.
    • तावद् आवश्यकं न । = It is not needed so badly.
    • भवतः का हानिः ? = What loss is it to you ?
    • किमर्थं एतावान् विलम्बः ? = Why are you late ?
    • यथेष्टं अस्ति । = Available in plenty.
    • भवतः अभिप्रायः कः ? = What do you say about it ?/What is your opinion ?
    • अस्य किं कारणम् ? = What is the reason for this ?
    • स्वयमेव करोति वा ? = Do you do it yourself ?
    • तत् न रोचते ? = I don't like it.
    • उक्तं एव वदति सः । = He has been repeating the same thing.
    • अन्यथा बहु कष्टम् । = It will be a big botheration if it is not so.
    • किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier ?
    • स्पष्टं न जानामि । = Don't know exactly.
    • निश्चयः नास्ति । = Not sure.
    • कुत्र आसीत् भवान् ? = Where were you ?
    • भीतिः मास्तु । = Don't get frightened.
    • भयस्य कारणं नास्ति । = Not to fear.
    • तदहं बहु इच्छामि = I like that very much.
    • कियत् लज्जास्पदम् ? = What a shame ?
    • सः मम दोषः न । = It is not my fault.
    • मम तु आक्षेपः नास्ति । = I have no objection.
    • सः शीघ्रकोपी । = He is short-tempered.
    • तीव्रं मा परिगणयतु । = Don't take it seriously.
    • आगतः एषऽवराकः । = Camped here.(?)
    • युक्ते समये आगतवान् । = you have come at the right time.
    • बहु जल्पति भोः । = He talks too much.
    • एषा केवलं किंवदन्ती । = It is just gossip.
    • किमपि न भवति । = Nothing happens.
    • एवमेव आगतवान् । = Just came to call on you.
    • विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily ?
    • भवतः वचनं सत्यम् । = You are right.
    • मम वचनं कः शृणोति ? = Who listens to me ?
    • तदा तद् न स्फुरितम् । = It did not flash me then.
    • किमर्थं तावती चिन्ता ? = Why so much botheration ?
    • भवतः किं कष्टं अस्ति ? = Tell me, what your trouble is ?
    • छे, एवं न भवितव्यं आसीत् । = Tsh, it should not have happened.
    • अन्यथा न चिन्तयतु । = Don't mistake me.
    मित्र मिलनम् ( Meeting the friends )[सम्पाद्यताम्]
    • नमोनमः । = Good morning/afternoon/evening
    • किं भोः, दर्शनमेव नास्ति ! = Hello, didn't see you for long !
    • नैव, अत्रैव सञ्चरामि किल ! = No, I have been moving about right here !
    • किं भोः, वार्ता एव नास्ति ? = Hello, not to be seen for a long time !
    • किं भोः, एकं पत्रं अपि नास्ति ? = Hey, You haven't even written a letter !
    • वयं सर्वे विस्मृताः वा ? = You have forgotten us all, Haven't you ?
    • कथं विस्मरणं भवति भोः ? = How can I forget you ?
    • भवतः सङ्केतं एव न जानामि स्म। = I didn't know your address.
    • महाजनः संवृत्तः भवान् ! = you have become a big man !
    • भवान् एव वा ! दूरतः न ज्ञातम् । = Is it you ? I couldn't recognise you from a distance.
    • ह्यः भवन्तं स्मृतवान् । = I remembered you yesterday.
    • किं अत्र आगमनम् ? = What made you come here ?
    • अत्रैव किञ्चित् कार्यं अस्ति । = I have some work here.
    • त्वरितं कार्यं आसीत् | अतः आगतवान् । = I am here as I have some urgent work.
    • बहुकालतः प्रतीक्षां करोमि । = I have been waiting for you for a long time.
    • यानं न प्राप्तं, अत एव विलम्बः । = Could not get the bus,hence late.
    • आगच्छतु भोः, गृहं गच्छामः । = Come, let us go home.
    • इदानीं वा, समयः नास्ति भोः । = Now? No time, you know.
    • श्वः सायं मिलामः वा ? = Shall we meet tomorrow evening ?
    • अवश्यं तत्रैव आगच्छामि । = I'll come there without fail.
    • इदानीं कुत्र उद्योगः ? = Where do you work now ?
    • यन्त्राकारे उद्योगः । = I work in a factory.
    • ग्रामे अध्यापकः अस्मि । = I am a teacher in a village.
    • इदानीं कुत्र वासः ? = Where are you put up ?
    • एषः मम गृहसङ्केतः । = This is my address.
    • यानं आगतं, आगच्छामि । = Bus has come, bye, bye.
    • अस्तु, पुनः पश्यामः । = OK. Let us meet again.
    • पुनः अस्माकं मिलनं कदा ? = When shall we meet again ?
    • पुनः कदा मिलति भवान् ? = When are you going to meet me ? (again)
    • तद्दिने किमर्थं भवान् न आगतवान् ? = Why didn't you come that day ?
    • वयं आगतवन्तः एव । = We have already arrived.
    • भवतः समीपे संभाषणीयं अस्ति । = I have something to talk to you about.
    • भवान् अन्यथा गृहीतवान् । = You have mistaken me.
    • भवन्तं बहु प्रतीक्षितवान् । = I very much expected you.
    • बहुकालतः तस्य वार्ता एव नास्ति । = No news from him for days.
    • भवतः पत्रं इदानीं एव लब्धम् । = I have just received your letter.
    • किञ्चिद्दूरं अहमपि आगच्छामि । = I will walk with you for some distance.
    • मिलित्वा गच्छामः । = Let us go together.
    • तिष्ठतु भोः, अर्धार्धं काफी पिबामः । = Wait, let's have a by-two coffee (It appears to mean sharing one cup of coffee between two persons)
    • अस्तु, पिबामः । = Fine, let us have it.
    • स्थातुं समयः नास्ति । = No time to stay.
    • गमनात् अनुक्षणमेव पत्रं लिखतु । = Write as soon as you reach there.
    • पुनः कदाचित् पश्यामि । = Meet you again.
    • यदा कदा वा भवतु, अहं सिद्धः । = I am ready any day.
    • तेषां कृते मम शुभाशयान् निवेदयतु । = Convey my good wishes to them/*him(Only if that person is a VIP).
    • किं भोः, एवं वदति ? = Hey, why do you say so ?
    • किञ्चित् कालं तिष्ठतु । = Please wait for some time.
    • भवान् एव परिशीलयतु । = Think about it, yourself.
    • अत्र पत्रालयः कुत्र अस्ति ? = Where is the post office, here ?
    • कियद्दूरे अस्ति ? = How far is it ?
    • वित्तकोषः कियद्दूरे अस्ति ? = How far is the bank ?
    • किमर्थं एवं त्वरा (संभ्रमः) ? = Why so much of confusion ?
    • इतोऽपि समयः अस्ति किल ? = There is still time, isn't it ?
    • सर्वस्य अपि मितिः भवेत् । = There should be some limit for everything.
    • कियद् इति दातुं शक्यम् ? = How much can I give him ?
    • कस्मिन् समये प्रतीक्षणीयम् ? = When shall I expect ?
    • गृहे उपविश्य किं करोति ? = What are you going to do by sitting at home ?
    • भवतः परिचयः एव न लब्धः । = Could not recognize you.
    • किं भोः, बहु कृशः जातः ? = Hey, You have become very weak.
    • अवश्यं मम गृहं आगन्तव्यम् । = Please do call on us.
    • सः सर्वत्र दर्वीं चालयति । = He pokes his nose everywhere.
    • यथा भवान् इच्छति । = I am game for whatever you say.
    • परिहासाय उक्तवान् भोः । = I said it in fun, You know.
    • एषः भवतः अपराधः न । = It is not your fault.
    • नैव, चिन्ता नास्ति । = No, no trouble/botheration.
    • वयं इदानीं अन्यद्गृहे स्मः । = We live in a different home now/Changed our residence.
    • भवान् मम अपेक्षया ज्येष्ठः वा ? = Are you elder to me ?
    • ओहो, मम अपेक्षया कनिष्ठः वा ? = Younger to me, is it ?
    • भवान् विवाहितः वा ? = Are you married ?
    • नैव, इदानीमपि एकाकी । = No, still a bachelor.
    • भवतः पिता कुत्र कार्यं करोति ? = Where does your father work ?
    • सः वर्षद्वयात् पूर्वमेव निवृत्तः । = He retired two years ago.
    • सः वृद्धः इव भाति । = He looks aged.
    • भवन्तः सर्वे सहैव वसन्ति वा ? = Do all of you live together ?
    • नैव, सर्वे विभक्ताः = No, we live separately.
    • भवतः वयः कियत् ? = How old are you ?
    • भवन्तः कति सहोदराः ? = How many brothers are you ?
    • वयं आहत्य अष्टजनाः । = We are eight.
    • भवान् एव ज्येष्ठः वा ? = Are you the eldest ?
    • मम एकः अग्रजः अस्ति । = I have an elder brother.
    • सः इदानीमपि बालः । = He is still a boy.
    • भवतः अनुजायाः कति वर्षाणि ? = How old is your younger sister ?
    • भवान् मा ददातु, मा स्वीकरोतु । = Neither give, nor take anything.
    • अन्यं कमपि न पृच्छतु । = Don't ask anyone except me.
    • तर्हि सर्वं दायित्वं भवतः एव । = In that case the entire responsibility is yours.
    • सर्वत्र अग्रे सरति । = He takes the initiative in everything.
    • भवन्तं गृहे एव पश्यामि । = I will see you in your house.
    • सः निष्ठावान् । = He is very orthodox.
    • यावदहं प्रत्यागच्छामि, तावद् प्रतीक्षां करोतु । = Wait till I come.
    • द्वयोः एकः आगच्छतु । = Either of the two come.
    • तस्य कृते विषयः निवेदितः वा ? = Have you informed him about the news?
    • तस्य कृते सः अत्यन्तं प्रीतिपात्रम् । = He is closely related to him.
    • भवता एतद् न कर्तव्यम् । = You should not do this.
    • यदि सः स्यात्\.\.\. । = Had he been here...
    • अवश्यं आगन्तव्यं, न विस्मर्तव्यम् । = Don't forget, please do come.
    • कियत् कालं तिष्ठति ? = How long will you be here?
    • एषा वार्ता मम कर्णमपि आगता । = I have heard of this news.
    • सः स्तोकात् मुक्तः । = He escaped narrowly.
    • भवन्तं द्रष्टुं सः पुनः आगच्छति किल ? = He is going to come back to see you. Isn't he ?
    • अहं किमर्थं असत्यं वदामि ? = Why should I tell a lie ?
    • भवान् अपि एवं वदति वा ? = Of all the people are you going to say this ?
    • भवान् एवं कर्तुं अर्हति वा ? = Can you do this ?
    • भवान् गच्छतु, मम किञ्चित् कार्यं अस्ति । = You proceed, I have some work.
    • वृथा भवान् चिन्तां करोति । = You just worry unnecessarily.
    • दैवेच्छा तदा आसीत्, किं कुर्मः ? = It was God's will. What shall we do ?
    • अहं अन्यद् उक्तवान्, भवान् अन्यद् गृहीतवान् । = I told you one thing. You understood it differently.
    • एतावद् अनृतं वदति इति न ज्ञातवान् । = I never expected that he would tell a lie.
    • प्रमादतः संवृत्तम्, न तु बुद्ध्या । = I did not do it purposely. It was just accidental.
    • एषः एकः शनिः । = This fellow is a bugbear.
    • भवदुक्तं सर्वमपि अङ्गीकर्तुं न शक्यम् । = I cannot agree with all you say.
    • अहं गन्तुं न शक्नोमि । = I cannot go.
    • विषयस्य वर्धनं मास्तु । = Don't escalate the matter.
    • सर्वेऽपि पलायनशीलाः । = All these fellows take to their heels in the face of danger.
    • असम्बद्धं मा प्रलपतु । = Don't talk foolishly.
    • सर्वस्य अपि भवान् एव मूलम् । = You are the root cause of all these.
    • सुलभेन तस्य जाले पतितवान् । = He fell into his trap easily.
    • अस्माकं मिलनानन्तरं बहु कालः अतीतः । = It is a long time since we met.
    • इदानीं आगन्तुं न शक्यते । = I cannot come now.
    • भवान् अपि अङ्गीकरोति वा ? = Do you agree ?
    • भवान् अपि विश्वासं कृतवान् ? = Did you believe that ?
    • सः विश्वासयोग्यो वा ? = Is he trustworthy ?
    • किञ्चित् साहाय्यं करोति वा ? = Would you mind helping me a bit ?
    • समयः कथं अतिशीघ्रं अतीतः ! = How quickly the time passed !
    • युक्ते समये आगतवान् । = You have come at the right time.
    • एक निमेषं विलम्बः चेत् अहं गच्छामि स्म । = I would have left if you were late by a minute.
    • अहमपि भवता सह आगच्छामि वा ? = Shall I come with you ?
    • किञ्चित् कालं द्विचक्रिकां ददाति वा ? = Would you mind lending me your bicycle for a few minutes ?
    • इदानीं मया अपि अन्यत्र गन्तव्यम् । = I have to go somewhere now.
    • भवान् स्वकार्यं पश्यतु । = You mind your business.
    • शीघ्रं प्रत्यागच्छामि । = I'll be back in a short while.
    • आवश्यकं चेत् श्वः आनयामि । = If you want it, I shall bring it tomorow.
    • {\rm `}मास्तु{\rm '} इत्युक्तेऽपि सः न शृणोति । = I said no,but he doesn't listen to me.

  • #2
    Re: Simple sentences in Sanskrit

    Thanq sir, kindly also let me know the relative names for the folowing.

    My younger sister; My younger sister"s husband; My younger sister"s son; My younger sister"s daughter-in-law; My younger sister"s grand son; My younger sister"s grand son"s wife; My younger sister"s grand son"s son; my younger sister"s great grand son"s wife; great grand sons"s son .I think for my elder sister also the same sanskrit name will come. for my elder sister"s daughter also same sanskrit name will

    be there. only masculine and feminine letters will change. My younger brother, younger brother"s wife, younger brother"s grand son. younger brother"s son, youner brother"s daughter-in-law.

    Comment


    • #3
      Re: Simple sentences in Sanskrit

      Originally posted by kgopalan37 View Post
      Thanq sir, kindly also let me know the relative names for the folowing.

      My younger sister; My younger sister"s husband; My younger sister"s son; My younger sister"s daughter-in-law; My younger sister"s grand son; My younger sister"s grand son"s wife; My younger sister"s grand son"s son; my younger sister"s great grand son"s wife; great grand sons"s son .I think for my elder sister also the same sanskrit name will come. for my elder sister"s daughter also same sanskrit name will

      be there. only masculine and feminine letters will change. My younger brother, younger brother"s wife, younger brother"s grand son. younger brother"s son, youner brother"s daughter-in-law.
      Sri:
      My younger sister; - மம கனிஷ்ட பகின்யா:
      My younger sister"s husband; மம கனிஷ்ட பகின்யா: பதி:
      My younger sister"s son; மம கனிஷ்ட பகின்யா: குமார:
      My younger sister"s daughter-in-law; மம கனிஷ்ட பகின்யா: ஸ்நுஷாயா:
      My younger sister"s grand son; மம கனிஷ்ட பகின்யா: பௌத்ர: (பிள்ளை வழி) / தௌஹித்ர: (பெண் வழி)
      My younger sister"s grand son"s wife; மம கனிஷ்ட பகின்யா: பௌத்ரஸ்ய பத்ந்யா:
      My younger sister"s grand son"s son; மம கனிஷ்ட பகின்யா: ப்ரபௌத்ர: (பிள்ளைவழி)
      my younger sister"s great grand son"s wife; மம கனிஷ்ட பகின்யா: ப்ரபௌத்ரஸ்ய பத்ந்யா:
      great grand sons"s son . - ப்ரபௌத்ரஸ்ய புத்ர:
      I think for my elder sister also the same sanskrit name will come. - மூத்த ஸஹோதரிக்கு - ஜ்யேஷ்ட பகின்யா: என மாற்றிக்கொள்ளவேண்டும்.
      My younger brother - மம கனிஷ்ட ப்ராது:
      younger brother"s wife - மம கனிஷ்ட ப்ராது: தர்மபத்ந்யா:
      younger brother"s grand son - கனிஷ்ட ப்ராது: பௌத்ர:
      younger brother"s son, - கனிஷ்ட ப்ராது: புத்ர:
      youner brother"s daughter-in-law - கனிஷ்ட ப்ராது: ஸ்நுஷாயா:


      Thanks for choosing this forum for asking your vaideeka, Shastra, Sampradaya doubts,
      please visit frequently and share information anything you think that will be useful for this forum members.
      Encourage your friends to become member of this forum.
      Best Wishes and Best Regards,
      Dr.NVS

      Comment

      Working...
      X