Announcement

Collapse
No announcement yet.

Sri Govinda damodara stotram of Bilvamangalacarya

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Sri Govinda damodara stotram of Bilvamangalacarya

    Courtesy: http://www.harekrsna.de/artikel/govi...ra-stotram.htm

    Śrī Govinda Dāmodara Stotraṁ


    by Śrī Bilvamaṅgalācārya


    अग्रे कुरूणाम् अथ पाण्डवानां
    दुःशासनेनाहृत-वस्त्र-केशा
    कृष्णा तदाक्रोशत् अनन्यनाथा
    गोविन्द दामोदर माधवेति ।। (१) (1)
    agre kurūṇām atha pāṇḍavānāṁ
    duḥśāsanenāhṛta-vastra-keśā
    kṛṣṇā tadākrośad ananya-nāthā
    govinda dāmodara mādhaveti
    Before the assembled Kurus and pandavas, when Duḥśāsana caught her hair and clothing, Kṛṣṇā (Draupadī), having no other Lord, cried out, "Govinda, Dāmodara, Mādhava!"

    श्री कृष्ण विष्णो मधु-कैटभारे
    भक्तानुकम्पिन् भगवन् मुरारे
    त्रायस्व मां केशव लोकनाथ
    गोविन्द दामोदर माधवेति ।। (२) (2)
    śrī kṛṣṇa viṣṇo madhu-kaiṭabhāre
    bhaktānukampin bhagavan murāre
    trāyasva māṁ keśava lokanātha
    govinda dāmodara mādhaveti
    O Lord Kṛṣṇa, Viṣṇu, enemy of the Madhu and Kaiṭabha demons; O Supreme Personality of Godhead, enemy of Mura, merciful upon the devotees; O Keśava, Lord of the worlds, Govinda, Dāmodara, Mādhava, please deliver me.

    विक्रेतु-कामा किल गोप-कन्या
    मुरारि-पादार्पित-चित्त-वृत्तिः
    दध्यादिकं मोहवशात् अवोचत्
    गोविन्द दामोदर माधवेति ।। (३) (3)
    vikretukāmā kila gopa-kanyā
    murāri-pādārpita-citta-vṛttiḥ
    dadhyādikaṁ mohavaśād avocad
    govinda dāmodara mādhaveti
    Though desiring to sell milk, dahī, butter, etc., the mind of a young gopī was so absorbed in the lotus feet of Kṛṣṇa that instead of calling out "Milk for sale," she bewilderedly said, "Govinda!", Dāmodara!", and "Mādhava!"

    उलूखले सम्भृत-तन्डुलांश्च
    सैघट्टयन्त्यो मुसलैः प्रमुग्धाः
    गायन्ति गोप्यो जनितानुरागा
    गोविन्द दामोदर माधवेति || (४) (4)
    ulūkhale sambhṛta-tanḍulāṅś ca
    saṅghaṭṭayantyo musalaiḥ pramugdhāḥ
    gāyanti gopyo janitānurāgā
    govinda dāmodara mādhaveti
    Their grinding-mortars full of grains, the gopīs minds are overcome as they thresh with their pestles, singing "Govinda, Dāmodara, Mādhava!"

    काचित् कराम्भोज-पुटे निषण्णं
    क्रीडा-शुकं किंशुक-रक्त-तुण्डम्
    अध्यापयामास सरोरुहाक्षी
    गोविन्द दामोदर माधवेति || (५) (5)
    kācit karāmbhoj a-puṭe niṣaṇṇaṁ
    krīḍā-śukaṁ kiṁśuka-rakta-tuṇḍam
    adhyāpayām āsa saroruhākṣī
    govinda dāmodara mādhaveti
    A lotus-eyed girl instructed the red-beaked pet parrot that was seated in the cup of her lotus hand; she said, "Govinda, Dāmodara, Mādhava . . ."

    गृहे गृहे गोप-वधू-समूहः
    प्रति-क्षणं पिण्जर-सारिकानाम्
    स्खलद्-गिरं वाचयितुं प्रवृत्तो
    गोविन्द दामोदर माधवेति ।। (६) (6)
    gṛhe gṛhe gopa-vadhū-samūhaḥ
    prati-kṣaṇaṁ pińjara-sārikānām
    skhalad-giraṁ vācayituṁ pravṛtto
    govinda dāmodara mādhaveti
    In each and every house, a bevy of gopa-women is engaged in making the caged parrots constantly utter with broken words, "Govinda," "Dāmodara," and
    Mādhava."

    पर्य्यण्किकाभाजम् अलम् कुमारं
    प्रस्वापयन्त्योऽखिल-गोप-कन्याः
    जगुः प्रबन्धं स्वर-ताल-बन्धं
    गोविन्द दामोदर माधवेति ।। (७) (7)
    paryyaṇkikābhājam alam kumāraṁ
    prasvāpayantyo 'khila-gopa-kanyāḥ
    jaguḥ prabandhaṁ svara-tāla-bandhaṁ
    govinda dāmodara mādhaveti
    With the little boy lying in the swing, all of the gopīs used to expertly sing compositions set to musical notes and rhythm; they went, "Govinda, Dāmodara, Mādhava," while putting Him to rest.

    रामानुजं वीक्षण-केलि-लोलं
    गोपि गृहीत्वा नव-नीत-गोलम्
    आबालकं बालकम् आजुहाव
    गोविन्द दामोदर माधवेति ।। (८) (8)
    rāmānujaṁ vīkṣaṇa-keli-lolaṁ
    gopi gṛhītvā nava-nīta-golam
    ābālakaṁ bālakam ājuhāva
    govinda dāmodara mādhaveti
    The younger brother of Balarāma, playing mischieviously, was dodging about her with restless eyes. Taking a ball of fresh butter to lure Him over, a gopī called Him: "O Govinda, Dāmodara, Mādhava . . ."

    विचित्र-वर्णाभरणाभिरामेऽ-
    -भिधेहिऽवक्त्राम्बुज-राजहंसे
    सदा मदीये रसनेऽग्र-रङ्गे
    गोविन्द दामोदर माधवेति ।। (९) (9)
    vicitra-varṇābharaṇābhirāme-
    -bhidhehi vaktrāmbuja-rājaḥaṁse
    sadā madīye rasane 'gra-raṇge
    govinda dāmodara mādhaveti
    O my tongue, since my mouth has become like a lotus by dint of the presence there of these eloquent, ornamental, delightful syllables, you are like the swan that plays there. As your foremost pleasure, always articulate the names, "Govinda," "Dāmodara," and "Mādhava."

    अङ्काधिरूढं शिशु-गोप-गूढं
    स्तनं धयन्तं कमलैक-कान्तम्
    सम्बोधयामास मुदा यशोदा
    गोविन्द दामोदर माधवेति ।। (१०) (10)
    aṅkādhirūḍhaṁ śiśu-gopa-gūḍhaṁ
    stanaṁ dhayantaṁ kamalaika-kāntam
    sambodhayām āsa mudā yaśodā
    govinda dāmodara mādhaveti
    The one and only Lord of Lakṣmīdevī, as an inconspicuous little cowherd baby, was seated in the lap of mother Yaśodā, drinking her breast-milk. Merged in bliss, she addressed Him as "Govinda," "Dāmodara," and "Mādhava."

    क्रीडन्तम् अन्तर्-व्रजम् आत्मनं स्वं
    समं वयस्यैः पशु-पाल-बालैः
    प्रेम्णा यशोदा प्रजुहाव कृष्णं
    गोविन्द दामोदर माधवेति ।। (११) (11)
    krīḍantam antar-vrajam ātmanaṁ svaṁ
    samaṁ vayasyaiḥ paśu-pāla-bālaiḥ
    premṇā yaśodā prajuhāva kṛṣṇaṁ
    govinda dāmodara mādhaveti
    In Vraja-dhāma, Kṛṣṇa was playing with His playmates, the boys of His age who protected the animals. With great love, mother Yaśodā called out to her own son, "O Govinda, Dāmodara, Mādhava!"

    यशोदया गाढम् उलूखलेन
    गो-कण्ठ-पाशेन निबध्यमानम्
    रुरोद मन्दं नवनीत-भोजी
    गोविन्द दामोदर माधवेति ।। (१२) (12)
    yaśodayā gāḍham ulūkhalena
    go-kaṇṭha-pāśena nibadhyamanam
    ruroda mandaṁ navanīta-bhojī
    govinda dāmodara mādhaveti
    Being firmly tied up to the grinding mortar with a cow's rope by mother Yaśodā, the plunderer of butter softly whimpered. "Govinda, Dāmodara, Mādhava."

    निजाङ्गणे कङ्कण-केलि-लोलं
    गोपी गृहीत्वा नवनीत-गोलम्
    आमर्दयत् पाणि-तलेन नेत्रे
    गोविन्द दामोदर माधवेति ।। (१३) (13)
    nijāṅgaṇe kaṅkaṇa-keli-lolaṁ
    gopī gṛhītvā navanīta-golam
    āmardayat pāṇi-talena netre
    govinda dāmodara mādhaveti
    In His own courtyard, Kṛsṇa was carelessly playing with a bracelet. So the gopī took a ball of butter to Him, and shutting His eyes with her palm, she distracted Him, "O Govinda, Dāmodara, Mādhava . . .(Guess what I have for you!)"

    गृहे गृहे गोप-वधू-कदम्बाः
    सर्वे मिलित्वा समवाय-योगे
    पुण्यानि नामानि पठन्ति नित्यं
    गोविन्द दामोदर माधवेति ।। (१४) (14)
    gṛhe gṛhe gopa-vadhū-kadambāḥ
    sarve militvā samavāya-yoge
    puṇyāni nāmāni paṭhanti nityaṁ
    govinda dāmodara mādhaveti
    In house after house, groups of cowherd ladies gather on various occasions, and together they always chant the transcendental names of Kṛṣṇa–"Govinda, Dāmodara, and Mādhava."

    मन्दार-माले वदनाभिरामं
    बिम्बाधरे पूरित-वेणु-नादम्
    गो-गोप-गोपी जन-मध्य-संस्थं
    गोविन्द दामोदर माधवेति ।। (१५) (15)
    mandāra-mūle vadanābhirāmaṁ
    bimbādhare pūrita-veṇu-nādam
    go-gopa-gopī-jana-madhya-saṁsthaṁ
    govinda dāmodara mādhaveti
    His face is pleasing, and the flute at His lips is filled with Divine sound. Amidst the cows, gopas, and gopīs, He stands at the base of a coral tree. Govinda, Dāmodara, Mādhava!

    उत्थाय गोप्योऽपर-रात्र-भोगे
    स्मृत्वा यशोदा-सुत-बाल-केलिम्
    गायन्ति प्रोच्चैः दधि-मन्थयन्त्यो
    गोविन्द दामोदर माधवेति ।। (१६) (16)
    utthāya gopyo 'para-rātra-bhoge
    smṛtvā yaśodā-suta-bāla-kelim
    gāyanti proccair dadhi-manthayantyo
    govinda dāmodara mādhaveti
    Having risen early in the Brahma-muhūrta, and remembering the childish activities of the Son of mother Yaśodā, the gopīs loudly sing while churning butter–"Govinda, Dāmodara, Mādhava!"

    जग्धोऽथ दत्तो नवनीत-पिण्डो
    गृहे यशोदा विचिकित्सयन्ती
    उवाच सत्यं वद हे मुरारे
    गोविन्द दामोदर माधवेति ।। (१७) (17)
    jagdho 'tha datto navanīta-piṇḍo
    gṛhe yaśodā vicikitsayantī
    uvāca satyaṁ vada he murāre
    govinda dāmodara mādhaveti
    Having churned and then set aside a fresh lump of butter in the house, mother Yaśodā was now suspicious–it had been eaten. She said, "Hey–Murāri! Govinda, Dāmodara, Mādhava, now tell me the truth . . ."

    अभ्यर्च्य गेहं युवतिः प्रवृद्ध-
    प्रेम-प्रवाहा दधि निर्ममन्थ
    गायन्ति गोप्योऽथ सखी-समेता
    गोविन्द दामोदर माधवेति ।। (१८) (18)
    abhyarcya gehaṁ yuvatiḥ pravṛddha-
    -prema-pravāhā dadhi nirmamantha
    gāyanti gopyo 'tha sakhī-sametā
    govinda dāmodara mādhaveti
    Having finished worship at home, a young gopī, (like) a strong current of love for Kṛṣṇa, churned the butter, and then joins together with all the gopīs and their friends and they sing, "Govinda, Dāmodara, Mādhava!"

    क्वचित् प्रभाते दधि-पूर्ण-पात्रे
    निक्षिप्य मन्थं युवती मुकुन्दम्
    आलोक्य गानं विविधं करोति
    गोविन्द दामोदर माधवेति ।। (१९) (19)
    kvacit prabhāte dadhi-pūrṇa-pātre
    nikṣipya manthaṁ yuvatī mukundam
    ālokya gānaṁ vividhaṁ karoti
    govinda dāmodara mādhaveti
    One time, early in the morning, just as a girl had put aside her churn in a pot full of butter–she saw Mukunda. She then began to sing songs in various ways, about Govinda, Dāmodara, and Mādhava.

    क्रीडापरं भोजन-मज्जनार्थं
    हितैषिणी स्त्री तनुजं यशोदा
    आजूहवत् प्रेम-परि-प्लुताक्षी
    गोविन्द दामोदर माधवेति ।। (२०) (20)
    krīḍāparaṁ bhojana-majjanārthaṁ
    hitaiṣiṇī strī tanujaṁ yaśodā
    ājūhavat prema-pari-plutākṣī
    govinda dāmodara mādhaveti
    (Without having even bathed or eaten,) Kṛṣṇa was absorbed in play. Overwhelmed with affection, mother Yaśodā, who thought only of her son's welfare, called out, "Govinda, Dāmodara, Mādhava! (Come, take your bath and eat something.)"

    सुखं शयानं निलये च विष्णुं
    देवर्षि-मुख्या मुनयः प्रपन्नाः
    तेनाच्युते तन्मयतां व्रजन्ति
    गोविन्द दामोदर माधवेति ।। (२१) (21)
    sukhaṁ śayānaṁ nilaye ca viṣṇuṁ
    devarṣi-mukhyā munayaḥ prapannāḥ
    tenācyute tanmayatāṁ vrajanti
    govinda dāmodara mādhaveti
    Devaṛṣi Nārada and other Munis are always surrendered to Lord Viṣṇu, who rests upon His couch. They always chant the names of "Govinda," "Dāmodara," and "Mādhava," and thus they attain spiritual forms similar to His.

    विहाय निद्राम् अरुणोदये च
    विधाय कृत्यानि च विप्रमुख्याः
    वेदावसाने प्रपठन्ति नित्यं
    गोविन्द दामोदर माधवेति ।। (२२) (22)
    vihāya nidrām aruṇodaye ca
    vidhāya kṛtyāni ca vipramukhyāḥ
    vedāvasāne prapaṭhanti nityaṁ
    govinda dāmodara mādhaveti
    After giving up sleep at dawn, having completed their ritualistic duties, and at the end of their Vedic chanting, the best of the learned brāhmaṇas always loudly chant, "Govinda, Dāmodara, Mādhava!"

    वृन्दावने गोप-गणाश्च गोप्यो
    विलोक्य गोविन्द-वियोग-खिन्नम्
    राधां जगुः साश्रु-विलोचनाभ्यां
    गोविन्द दामोदर माधवेति ।। (२३) (23)
    vṛndāvane gopa-gaṇāś ca gopyo
    vilokya govinda-viyoga-khinnam
    rādhāṁ jaguḥ sāśru-vilocanābhyāṁ
    govinda dāmodara mādhaveti
    In Vṛndāvana, seeing Śrīmatī Rādhārāṇī overwhelmed with separation from Govinda, groups of gopas and gopīs sang, with tears in their lotus eyes, "Govinda! Dāmodara! O Mādhava!"

    प्रभात-सञ्चार-गतानु गावस्
    तद्-रक्षणार्थं तनयं यशोदा
    प्राबोधयत् पाणि-तलेन मन्दं
    गोविन्द दामोदर माधवेति ।। (२४) (24)
    prabhāta-sańcāra-gatā nu gāvas
    tad-rakṣaṇārthaṁ tanayaṁ yaśodā
    prābodhayat pāṇi-talena mandaṁ
    govinda dāmodara mādhaveti
    The cows having already gone out to graze early in the morning, mother Yaśodā gently roused her sleeping son with the palm of her hand, softly saying, "Govinda, Dāmodara, Mādhava."

    प्रवाल-शोभा इव दीर्घ-केशा
    वाताम्बु-पर्णाशन-पूत-देहाः
    मूले तरूणां मुनयः पठन्ति
    गोविन्द दामोदर माधवेति ।। (२५) (25)
    pravāla-śobhā iva dīrgha-keśā
    vātāmbu-parṇāśana-pūta-dehāḥ
    mūle tarūṇāṁ munayaḥ paṭhanti
    govinda dāmodara mādhaveti
    With long, matted hair the color of coral, and bodies purified by eating only leaves, water, and air, the sages sit beneath the trees and chant, "Govinda," "Dāmodara," and "Mādhava."

    एवं ब्रुवाणा विरहातुरा भृशां
    व्रज-स्त्रियः कृष्ण-विषिक्त-मानसाः
    विसृज्य लज्जां रुरुदुः स्म सुस्वरं
    गोविन्द दामोदर माधवेति ।। (२६) (26)
    evaṁ bruvāṇā virahāturā bhṛśāṁ
    vraja-striyaḥ kṛṣṇa-viṣikta-mānasāḥ
    visṛjya lajjāṁ ruruduḥ sma su-svaraṁ
    govinda dāmodara mādhaveti
    "After speaking these words, the ladies of Vraja, who were so attached to Kṛṣṇa, felt extremely agitated by their imminent separation from Him. They forgot all worldly shame and loudly cried out,'O Govinda! O Dāmodara! O Mādhava!'"

    गोपी कदाचिन् मणि-पिञ्जर-स्थं
    शुकं वचो वाचयितुं प्रवृत्ता
    आनन्द-कन्द व्रज-चन्द्र कृष्ण
    गोविन्द दामोदर माधवेति ।। (२७) (27)
    gopī kadācin maṇi-pińjara-sthaṁ
    śukaṁ vaco vācayituṁ pravṛttā
    ānanda-kanda vraja-candra kṛṣṇa
    govinda dāmodara mādhaveti
    Sometimes a gopī is engaged in teaching a parrot within a jewelled cage to recite names like: "Ānanda-kanda" (source of bliss), "Vraja-candra" (moon of Vraja), "Kṛṣṇa," "Govinda," "Dāmodara," and "Mādhava."

    गो-वत्स-बालैः शिशु-काक-पक्षं
    बध्नन्तम् अम्भोज-दलायताक्षम्
    उवाच माता चिबुकं गृहीत्वा
    गोविन्द दामोदर माधवेति ।। (२८) (28)
    go-vatsa-bālaiḥ śiśu-kāka-pakṣaṁ
    badhnantam ambhoja-dalāyatākṣam
    uvāca mātā cibukaṁ gṛhītvā
    govinda dāmodara mādhaveti
    The lotus-eyed Lord was tying the śikhā of a cowherd boy to the tail of a calf when His mother caught Him, lifted up His chin, and said, "Govinda! Dāmodara! Mādhava!"

    प्रभात-काले वर-वल्लवौघा
    गो-रक्षणार्थं धृत-वेत्र-दण्डाः
    आकारयाम् आसुरनन्तमाद्यम्
    गोविन्द दामोदर माधवेति ।। (२९) (29)
    prabhāta-kāle vara-vallavaughā
    go-rakṣaṇārthaṁ dhṛta-vetra-daṇḍāḥ
    ākārayām āsur anantam ādyam
    govinda dāmodara mādhaveti
    In the early morning a group of His favorite cowherd boys arrived, stick-canes in hand, to take care of the cows. They addressed the unlimited, primeval Personality of Godhead, "Hey, Govinda, Dāmodara, Mādhava!"

    जलाशये कालिय-मर्दनाय
    यदा कदम्बात् पतन् मुरारे
    गोपाङ्गनाश्चक्रुशुरेत्य गोपा
    गोविन्द दामोदर माधवेति ।। (३०) (30)
    jalāśaye kāliya-mardanāya
    yadā kadambād apatan murāre
    gopāṅganāś cakruśur etya gopā
    govinda dāmodara mādhaveti
    When Lord Murāri jumped from the Kadamba branch into the water to chastise the Kāliya serpent, all the gopīs and cowherd boys went there and cried out, "Oh! Govinda! Dāmodara! Mādhava!"

    अक्रूरम् आसाद्य यदा मुकुन्दः
    चापोत्सवार्थं मथुरां प्रविष्टः
    तदा स पौरैः जयतीत्यभाषि
    गोविन्द दामोदर माधवेति ।। (३१) (31)
    akrūram āsādya yadā mukundaś
    cāpotsavārthaṁ mathurāṁ praviṣṭaḥ
    tadā sa paurair jayatīty abhāṣi
    govinda dāmodara mādhaveti
    After Lord Mukunda had met with Akrūra and entered Mathurā to attend the ceremony of breaking the bow of Kaṁsa, all the citizens then shouted, "Jaya Govinda! Jaya Dāmodara! Jaya Mādhava!"

    कंसस्य दूतेन यदैव नीतौ
    वृन्दावनान्तात् वसुदेव-सूनौ
    रुरोद गोपी भवनस्य मध्ये
    गोविन्द दामोदर माधवेति ।। (३२) (32)
    kaṁsasya dūtena yadaiva nītau
    vṛndāvanāntād vasudeva-sūnau
    ruroda gopī bhavanasya madhye
    govinda dāmodara mādhaveti
    When both sons of Vasudeva had actually been taken out of Vṛndāvana by the messenger of Kaṁsa, Yaśodā sobbed within the house, wailing, "Govinda, Dāmodara, Mādhava!"

    सरोवरे कालिय-नाग-बद्धं
    शिशुं यशोदा-तनयं निशम्य
    चक्रुर् लुटन्त्यः पथि गोप-बाला
    गोविन्द दामोदर माधवेति ।। (३३) (33)
    sarovare kāliya-nāga-baddhaṁ
    śiśuṁ yaśodā-tanayaṁ niśamya
    cakrur luṭantyaḥ pathi gopa-bālā
    govinda dāmodara mādhaveti
    Hearing how the son of Yaśodā, who was but a child, was wrapped within the coils of the Kāliya serpent at the pond, the cowherd boys cried "Govinda! Dāmodara! Mādhava!" and scurried down the path.

    अक्रूर-याने यदु-वंश-नाथं
    संगच्छमानं मथुरां निरीक्ष्य
    ऊचुर्वियोगात् किल गोप-बाला
    गोविन्द दामोदर माधवेति ।। (३४) (34)
    akrūra-yāne yadu-vaṁśa-nāthaṁ
    saṁgacchamānaṁ mathurāṁ nirīkṣya
    ūcur viyogāt kila gopa-bālā
    govinda dāmodara mādhaveti
    Seeing the Lord of the Yadus proceeding towards Mathurā upon Akrūra's chariot, the cowherd boys, upon realization of their impending separation, said, "O Govinda! Dāmodara, Mādhava! (Where are you going? Are You actually leaving us now?)

    चक्रन्द गोपी नलिनी-वनान्ते
    कृष्णेन हीना कुसुमे शयाना
    प्रफुल्ल-नीलोत्पल-लोचनाभ्यां
    गोविन्द दामोदर माधवेति ।। (३५) (35)
    cakranda gopī nalinī-vanānte
    kṛṣṇena hīnā kusume śayānā
    praphulla-nīlotpala-locanābhyāṁ
    govinda dāmodara mādhaveti
    At the edge of a lotus forest, a gopī lay down upon the bed of flowers, bereft of Kṛṣṇa. Tears flowed from her lotus eyes (as she wept,) "Govinda, Dāmodara, Mādhava."

    माता-पितृभ्यां परिवार्यमाणा
    गेहं प्रविष्टा विललाप गोपी
    आगत्य मां पालय विश्वनाथ
    गोविन्द दामोदर माधवेति ।। (३६) (36)
    mātā-pitṛbhyāṁ parivāryamāṇā
    gehaṁ praviṣṭā vilalāpa gopī
    āgatya māṁ pālaya viśvanātha
    govinda dāmodara mādhaveti
    Being very restricted by her mother and father, the lamenting gopī entered the house, thinking, "(Now that) I have arrived home, save me, O Lord of the universe! O Govinda, Dāmodara, Mādhava!"

    वृन्दावनस्थं हरिम् आशु बुद्ध्वा
    गोपी गता कापि वनं निशायाम्
    तत्राप्य् अदृष्ट्वाति भयादवोचद्
    गोविन्द दामोदर माधवेति ।। (३७) (37)
    vṛndāvana-sthaṁ harim āśu buddhvā
    gopī gatā kāpi vanaṁ niśāyām
    tatrāpy adṛṣṭvāti-bhayād avocad
    govinda dāmodara mādhaveti
    Thinking that Kṛṣṇa was in the forest, a gopī fled into the forest in the middle of night. But seeing that Kṛṣṇa wasn't actually there, she became very fearful, and cried, "Govinda, Dāmodara, Mādhava!"

    सुखं शयाना निलये निजेऽपि
    नामानि विष्णोः प्रवदन्ति मर्त्याः
    ते निश्चितं तन्मयतां व्रजन्ति
    गोविन्द दामोदर माधवेति ।। (३८) (38)
    sukhaṁ śayānā nilaye nije 'pi
    nāmāni viṣṇoḥ pravadanti martyāḥ
    te niścitaṁ tanmayatāṁ vrajanti
    govinda dāmodara mādhaveti
    Even the ordinary mortals comfortably seated at home who chant the names of Viṣṇu, "Govinda, Dāmodara," and "Mādhava," certainly attain (at least) the liberation of having a form similar to that of the Lord.
    सा नीरजाक्षीम् अवलोक्य राधां
    रुरोद गोविन्द-वियोग-खिन्नाम्
    सखी प्रफुल्लोत्पल-लोचनाभ्यां
    गोविन्द दामोदर माधवेति ।। (३९) (39)
    sā nīrajākṣīm avalokya rādhāṁ
    ruroda govinda-viyoga-khinnām
    sakhī praphullotpala-locanābhyāṁ
    govinda dāmodara mādhaveti
    Seeing Śrīmatī Rādhārāṇi crying from the pangs of separation from Govinda, the blooming lotus eyes of Rādhā's girlfriend also filled with tears, and she too cried, "Govinda, Dāmodara, Mādhava."

    जिह्वे रसज्ञे मधुर-प्रियात्वं
    सत्यं हितं त्वां परमं वदामि
    आवर्णयेता मधुराक्षराणि
    गोविन्द दामोदर माधवेति ।। (४०) (40)
    jihve rasajńe madhura-priyā tvaṁ
    satyaṁ hitaṁ tvāṁ paramaṁ vadāmi
    āvarṇayethā madhurākṣarāṇi
    govinda dāmodara mādhaveti
    O my tongue, you are fond of sweet things and are of discriminating taste; I tell you the highest truth, which is also the most beneficial. Please just recite these sweet syllables: "Govinda," "Dāmodara," and "Mādhava."


    To be continued
Working...
X