Announcement

Collapse
No announcement yet.

Sri Govinda damodara stotram of Bilvamangalacarya continues

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Sri Govinda damodara stotram of Bilvamangalacarya continues

    Sri Govinda damodara stotram of Bilvamangalacarya continues
    आत्यन्तिक-व्याधिहरं जनानां
    चिकित्सकं वेद-विदो वदन्ति
    संसार-ताप-त्रय-नाश-बीजं
    गोविन्द दामोदर माधवेति ।। (४१) (41)
    ātyantika-vyādhiharaṁ janānāṁ
    cikitsakaṁ veda-vido vadanti
    saṁsāra-tāpa-traya-nāśa-bījaṁ
    govinda dāmodara mādhaveti
    The knowers of the Vedas say that this is the cure-all of the worst diseases of mankind, and that this is the seed of the destruction of the threefold miseries of material existence–"Govinda, Dāmodara, Mādhava!"

    ताताज्ञया गच्छति रामचन्द्रे
    स-लक्ष्मणेऽरण्यचये स-सीते
    चक्रन्द रामस्य निजा जनित्री
    गोविन्द दामोदर माधवेति ।। (४२) (42)
    tātājñayā gacchati rāmcandre
    salakṣmaṇe 'raṇyacaye sasīte
    cakranda rāmasya nijā janitrī
    govinda dāmodara mādhaveti
    Upon Rāmacandra's going into the forest due to his father's order, along with Lakṣmaṇa and Sītā, (and thus becoming) a forest-rover, His mother cried, "O Govinda, Dāmodara, Mādhava!"

    एकाकिनी दण्डक-काननान्तात्
    सा नीयमाना दशकन्धरेण
    सीता तदाक्रोशत् अनन्य-नाथा
    गोविन्द दामोदर माधवेति ।। (४३) (43)
    ekākinī daṇḍaka-kānanāntāt
    sā nīyamānā daśakandhareṇa
    sītā tadākrośad ananya-nāthā
    govinda dāmodara mādhaveti
    Left there alone, Sītā was carried out of the forest by the ten-headed Rāvaṇa. At that time, accepting no other Lord, Sītā cried, "O Govinda! Dāmodara! Mādhava!"

    रामाद्वियुक्ता जनकात्मजा सा
    विचिन्तयन्ती हृदि राम-रूपम्
    रुरोद सीता रघुनाथ पाहि
    गोविन्द दामोदर माधवेति ।। (४४) (44)
    rāmādviyuktā janakātmajā sā
    vicintayantī hrdi rāma-rūpam
    ruroda sītā raghunatha pāhi
    govinda dāmodara mādhaveti
    Separated from Rāma, the daughter of King Janaka was completely anxious, and with the form of Rāma within her heart, she cried, "O Raghunātha! Protect me! O Govinda, Dāmodara, Mādhava!"

    प्रसीद विष्णो रघु-वंश-नाथ
    सुरासुराणां सुख-दुःख-हेतो
    रुरोद सीता तु समुद्र-मध्ये
    गोविन्द दामोदर माधवेति ।। (४५) (45)
    prasīda viṣṇo raghu-vaṁśa-nātha
    surāsurāṇāṁ sukha-duḥkha-heto
    ruroda sītā tu samudra-madhye
    govinda dāmodara mādhaveti
    "O Lord Viṣṇu, be gracious! Lord of the Raghu clan, cause of the happiness and distress of gods and demons alike, O Govinda, Dāmoadara, Mādhava!" Thus Sītā cried, (by the time she had been carried) over the middle of the ocean.

    अन्तर्-जले ग्राह-गृहीत-पादो
    विसृष्ट-विक्लिष्ट-समस्त-बन्धुः
    तदा गजेन्द्रो नितरां जगाद
    गोविन्द दामोदर माधवेति ।। (४६) (46)
    antar-jale grāha-gṛhīta-pādo
    visṛṣtā-vikliṣṭa-samasta-bandhuḥ
    tadā gajendro nitarāṁ jagāda
    govinda dāmodara mādhaveti
    Caught by his foot and pulled into the water, Gajendra, his friends all harassed and frightened away, then called out incessantly, "Govinda, Dāmodara, Mādhava!"

    हंसध्वजः शङ्खयुतो ददर्श
    पुत्रं कटाहे प्रपतन्तम् एनम्
    पुण्यानि नामानि हरेः जपन्तं
    गोविन्द दामोदर माधवेति ।। (४७) (47)
    haṁsadhvajaḥ śaṅkhayuto dadarśa
    putraṁ kaṭāhe prapatantam enam
    puṇyāni nāmāni harer japantaṁ
    govinda dāmodara mādhaveti
    Along with his priest Śaṅkhayuta, King Haṁsadhvaja saw his son Sudhanvā falling into a vat, but the boy was chanting the transcendental names of Hari, Govinda, Dāmodara, and Mādhava.

    दुर्वाससो वाक्यम् उपेत्य कृष्णा
    सा चाब्रवीत् कानन-वासिनीशम्
    अन्तःप्रविष्टं मनसाजुहाव
    गोविन्द दामोदर माधवेति ।। (४८) (48)
    durvāsaso vākyam upetya kṛṣṇā
    sā cābravīt kānana-vāsinīśam
    antaḥpraviṣṭaṁ manasājuhāva
    govinda dāmodara mādhaveti
    Accepting Durvāsa Muni's request (that she feed his thousands of disciples, even though she hadn't the means to do this) Draupadī mentally called out to the Lord within, the Lord of a forest dweller (like her), and she said, "Govinda, Dāmodara, Mādhava!"

    ध्येयः सदा योगिभिरप्रमेयः
    चिन्ता-हरश्चिन्तित-पारिजातः
    कस्तूरिका-कल्पित-नील-वर्णो
    गोविन्द दामोदर माधवेति ।। (४९) (49)
    dhyeyaḥ sadā yogibhir aprameyaḥ
    cintā-haraś cintita-pārijātaḥ
    kastūrikā-kalpita-nīla-varṇo
    govinda dāmodara mādhaveti
    He is always meditated upon by the yogīs as being inscrutable. He is the remover of all anxieties, and is the desire-tree of all that is desireable. His bluish complexion is as attractive as Kastūrikā. Govinda! Dāmodara! Mādhava!

    संसार-कूपे पतितोऽत्यगाधे
    मोहान्ध-पूर्णे विषयाभितप्ते
    करावलम्बं मम देहि विष्णो
    गोविन्द दामोदर माधवेति ।। (५०) (50)
    saṁsāre-kūpe patito 'tyagādhe
    mohāndha-pūrṇe viṣayābhitapte
    karāvalambaṁ mama dehi viṣṇo
    govinda dāmodara mādhaveti
    I am fallen into the deep, dark well of material life, which is full of illusion and blind ignorance, and I am tormented by sensual existence. O my Lord, Viṣṇu, Govinda, Dāmodara, Mādhava, please grant me Your supporting hand to uplift me.

    त्वामेव याचे मम देहि जिह्वे
    समागते दण्ड-धरे कृतान्ते
    वक्तव्यमेवं मधुरं सुभक्त्या
    गोविन्द दामोदर माधवेति ।। (५१) (51)
    tvām eva yāce mama dehi jihve
    samāgate daṇḍadhare kṛtānte
    vaktavyam evaṁ madhuraṁ su-bhaktyā
    govinda dāmodara mādhaveti
    O my tongue, I ask only this of you, that at my meeting the bearer of the sceptre of chastisement (Yamarāja), you will utter this sweet phrase with great devotion: "Govinda, Dāmodara, Mādhava!"

    भजस्व मन्त्रं भव-बन्ध-मुक्त्यै
    जिह्वे रसज्ञे सुलभं मनोज्ञम्
    द्वैपायनाद्यैः मुनिभिः प्रजप्तम्
    गोविन्द दामोदर माधवेति ।। (५२) (52)
    bhajasva mantraṁ bhava-bandha-muktyai
    jihve rasajñe su-labhaṁ manojñam
    dvaipāyanādyair munibhiḥ prajaptam
    govinda dāmodara mādhaveti
    O my tongue, O knower of rasa, for release from the hellish bondage of material existence, just worship the charming, easily obtainable mantra that is chanted by Vedavyāsa and other sages: "Govinda, Dāmodara, Mādhava!"

    गोपाल वंशीधर रूप-सिन्धो
    लोकेश नारायण दीन-बन्धो
    उच्चस्वरैस्त्वं वद सर्वदैव
    गोविन्द दामोदर माधवेति ।। (५३) (53)
    gopāla vaṁśīdhara rūpa-sindho
    lokeśa nārāyaṇa dīna-bandho
    ucca-svarais tvaṁ vada sarvadaiva
    govinda dāmodara mādhaveti
    You should always and everywhere just loudly chant, "Gopāla, Vaṁśīdhara, O ocean of beauty, Lord of the worlds, Nārāyāṇa, O friend of the poor, Govinda, Dāmodara," and "Mādhava."

    जिह्वे सदैव भज सुन्दराणि
    नामानि कृष्णस्य मनोहराणि
    समस्त-भक्तार्ति-विनाशनानि
    गोविन्द दामोदर माधवेति ।। (५४) (54)
    jihve sadaiva bhaja sundarāṇi
    nāmāni kṛṣṇasya manoharāṇi
    samasta-bhaktārti-vināśanāni
    govinda dāmodara mādhaveti
    O my tongue, just always worship these beautiful, enchanting names of Kṛṣṇa,"Govinda, Dāmodara," and "Mādhava," which destroy all the obstacles of the devotees.

    गोविन्द गोविन्द हरे मुरारे
    गोविन्द गोविन्द मुकुन्द कृष्ण
    गोविन्द गोविन्द रथाङ्ग-पाणे
    गोविन्द दामोदर माधवेति ।। (५५) (55)
    govinda govinda hare murare
    govinda govinda mukunda kṛṣṇa
    govinda govinda rathāṅga-pāṇe
    govinda dāmodara mādhaveti
    "O Govinda, Govinda, Hari, Murāri! O Govinda, Govinda, Mukunda, Kṛṣṇa! O Govinda, Govinda! O holder of the chariot wheel! O Govinda! O Dāmodara! O Mādhava!"

    सुखावसाने तु इदमेव सारं
    दुःखावसाने तु इदमेव गेयम्
    देहावसाने तु इदमेव जाप्यं
    गोविन्द दामोदर माधवेति ।। (५६) (56)
    sukhāvasāne tv idam eva sāraṁ
    duḥkhāvasāne tv idam eva geyam
    dehāvasāne tv idam eva jāpyaṁ
    govinda dāmodara mādhaveti
    This indeed is the essence (found) upon ceasing the affairs of mundane happiness. And this too is to be sung after the cessation of all sufferings. This alone is to be chanted at the time of death of one's material body–"Govinda, Dāmodara, Mādhava!"

    दुर्वार-वाक्यं परिगृह्य कृष्णा
    मृगीव भीता तु कथं कथञ्चित्
    सभां प्रविष्टा मनसाजुहाव
    गोविन्द दामोदर माधवेति ।। (५७) (57)
    durvāra-vākyaṁ parigṛhya kṛṣṇā
    mṛgīva bhītā tu kathaṁ kathañcit
    sabhāṁ praviṣṭā manasājuhāva
    govinda dāmodara mādhaveti
    Somehow or other accepting the unavoidable command of Duḥśāsana, Draupadī, like a frightened doe, entered the assembly of princes and within her mind cried out to the Lord, "Govinda, Dāmodara, Mādhava!"
    To be continued
Working...
X