Announcement

Collapse
No announcement yet.

Easy sentences for speaking in sanskrit

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Easy sentences for speaking in sanskrit

    Easy sentences for speaking in sanskrit


    ||हरि 🕉 तत्सत्||


    स्वामी ब्रम्हानंद संस्कृत प्रबोधिनी
    तपोभूमी-गोवा




    वाक्याभ्यासः

    *हरिः ओम्| कथम् अस्ति भवान्?*
    Hello ! How are you?


    *अहं सम्यक् अस्मि।*
    I am fine.


    *एषु दिनेषु भवतः दर्शनमेव नास्ति।*
    You are not seen these days.


    *एषु दिनेषु बहु कार्यव्यस्तः अस्मि।*
    I am very busy these days.


    *कुत्र आसीत् भवती एतावन्ति दिनानि?*
    Where were you all these days.


    *ह्यः एव भवतीं स्मृतवान्।*
    Only yesterday I remembered you.


    *अहं शिमलानगरं गतवती आसम्।*
    I had gone to Shimla.


    *वयं सर्वे मिलित्वा एव तत्र गच्छामः।*
    All of us will go there togther
Working...
X