Announcement

Collapse
No announcement yet.

Shiva begs inspite of all the good relatives - Sanskrit sloka

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Shiva begs inspite of all the good relatives - Sanskrit sloka

    Shiva begs inspite of all the good relatives - Sanskrit sloka

    स्वयं महेशः श्वशुरो नगेशः
    सखा धनेशस्तनयो गणेशः।
    तथापि भिक्षाटनमेव शम्भोः
    बलीयसी केवलमीश्वरेच्छा I
    स्वयं महेशः श्वशुरो नगेशः
    धनेशः सखा,
    तनयः गणेशः।
    तथापि, शम्भोः - भिक्षाटनमेव
    ईश्वरेच्छा केवलम् बलीयसी
    पदविभागः/प्रतिपदार्थं



    स्वयं - सः एव - (सैव) himself / self - தானே / அவரே
    महेशः - महान् ईशः - great lord - உயர்ந்த கடவுள்
    श्वशुरः-fatherinlaw - மாமனார்
    नगेशः - पर्वतराजा- नगानां ईशः - lord of mountains - மலைகளுக்கு அரசன்
    धनेशः - धनानां ईशः - lord of money - कुबेरः - kubera
    सखा / मित्रं - male- friend - ஆண்நண்பன்
    गणेशः - विनायकः - lord ganesha-- வினாயகர்
    तनयः - पुत्रः - son-மகன்
    तथापि- तथा + अपि - still - अद्यापि ( +अपि)
    शम्भोः - शिवाय - to / for shiva-
    भिक्षा+अटनं - भ्रमणं+एव - केवलम् begging for alms, wandering, only
    ईश्वरस्य इच्छा - God's desire,
    केवलम् - एव - only,
    बलीयसी - महायशः - glorious மகிமையுடையது


    तात्पर्यम्


    शिवः - सैव महेशः, तस्य श्वशुरः पर्वतराजा, तस्य मित्रं कुबेरः, तस्य पुत्रः विनायकः! तथापि, शिवाय/शिवस्य (तस्मै) भिक्षाटनम् एव! भगवतः आशा यशस्करः एव
    Essence / extract
    Shiva- is himself a great lord. His fatherinlaw is king of mountains - Imavaan. His friend is kubera. His son is ganesha-- Still, he wanders for begging for alms. God's proposal is glorious.
    व्याकरणविशेषः - grammar - speciality


    सन्धयः
    श्वशुरः + नगेशः - विसर्ग उत्व सन्धिः
    धनेशः+तनयः - धनेशस्तनयः-विसर्गसकारसन्धिः
    तनयः+गणेशः - विसर्ग उत्व सन्धिः
    तथा + अपि = तथापि - सवर्णदीर्घसन्धिः
    ईश्वर+इच्छा = ईश्वरेच्छा - गुणसन्धिः
    समासाः


    महेशः - महान् ईशः = great lord -
    विशेषणपूर्वपद कर्मधारयः


    नगेशः - नगानां ईशः - षष्टितत्पुरुषसमासः


    गणेशः - गणानां ईशः - lord of shiva's attendants


    धनेशः - धनानां ईशः - lord of wealth षष्टितत्पुरुषसमासः


    ईश्वरस्य इच्छा - षष्टितत्पुरुषसमासः
    महानाम् ईशः (meaning Lord of buffaloes) is not the common derivation given for महेशः (even though it is not wrong)
Working...
X