Announcement

Collapse
No announcement yet.

Sanskrit subhashitam

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Sanskrit subhashitam

    Sanskrit subhashitam
    ⛳�� विदग्धा वाक् ⛳
    *आरोग्यं दृढगात्रत्वमानृरण्यमघमोचनम्।*
    *अपारवश्यं नैश्चिन्त्यमास्तिक्यं स्वर्ग एव हि ॥*

    --नित्यनीतिः १५७


    आरोग्यं दृढगात्रत्वम् आनृरण्यम् अघमोचनम्। अपारवश्यं नैश्चिन्त्यम् आस्तिक्यं स्वर्गः एव हि ॥


    आरोग्यं, दृढगात्रत्वम्, आनृरण्यम्, अघमोचनम्, अपारवश्यं, नैश्चिन्त्यम्, आस्तिक्यं – (एतानि सर्वाणि) स्वर्ग एव सः ॥


    स्वस्थता, दृढशरीर, ऋण का भार न होना, पाप से विमुक्ति होना, दूसरों के वश में न होना, निश्चिन्तता, परलोक पर विश्वास- यह सब स्वर्ग (के समान) है।


    Good health, sound body, freedom from debt, sinlessness, independence, lack of worry and unassailable belief in Godif these are present, it is Heaven itself.


    --Subhashitha Samputa, Bharatiya Vidya Bhavan
Working...
X