Announcement

Collapse
No announcement yet.

Sanskrit subhashitam

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Sanskrit subhashitam

    Wicked friendship -Sanskrit subhashitam
    ⛳🌞 विदग्धा वाक् ⛳


    *दुर्जनेन समं सख्यं प्रीतिं चापि न कारयेत्।*
    *उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥*
    --कवितामृतकूपम् ८४


    दुर्जनेन समं सख्यं प्रीतिं च अपि न कारयेत्। उष्णः दहति च अङ्गारः शीतः कृष्णायते करम् ॥


    दुर्जनेन समं सख्यं प्रीतिं च अपि न कारयेत्। अङ्गारः उष्णः (सन्) दहति। शीतः च करं कृष्णायते ॥


    दुष्ट व्यक्ति के साथ दोस्ती या अच्छी भावना नहीं रखनी चाहिए। (इसका उपमान) कोयला गरम हो तो जलाता है, और ठंडा हो तो हाथ काला कर देता है।


    Love and friendship with the wicked should not be cultivated. Charcoal burns when alive and dirties the hand, when cold.


    --Subhashitha Samputa, Bharatiya Vidya Bhavan
Working...
X