Announcement

Collapse
No announcement yet.

Sanskrit subhashitam

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Sanskrit subhashitam

    Intimacy with wealth-Sanskrit subhashitam
    ⛳🌞 विदग्धा वाक् ⛳


    *ऐश्वर्यात्सह सम्बन्धं न कुर्याच्च कदाचन ।*
    *गते च गौरवं नास्ति ह्यागते च धनक्षयः ॥*
    --नित्यनीतिः २५४


    ऐश्वर्यात् सह सम्बन्धं न कुर्यात् च कदाचन । गते च गौरवं नास्ति हि आगते च धनक्षयः ॥


    ऐश्वर्यात् सह कदाचन च सम्बन्धं न कुर्यात् । गते च गौरवं नास्ति। आगते च धनक्षयः हि ॥


    धनसम्पत्ति के साथ कभी भी सम्बन्ध नहीं करना चाहिए। जब चली जाती है, तो गौरव नहीं बचता, जब आती है, तो अवश्य खर्च होजाती है।


    Never should one cultivate intimacy with wealth. If it is lost all status is lost. If it is gained, it is spent away
Working...
X