Announcement

Collapse
No announcement yet.

Sanskrit subhashitam

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Sanskrit subhashitam

    4 parts of life-Sanskrit sloka


    ⛳🌞 विदग्धा वाक् ⛳


    *प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम्।*
    *तृतीयेनार्जितो धर्मश्चतुर्थे किं करिष्यति ॥*
    --सुभाषितरत्नभाण्डागारः ४८.९


    प्रथमे न अर्जिता विद्या द्वितीये न अर्जितं धनम्। तृतीयेन अर्जितः धर्मः चतुर्थे किं करिष्यति ॥


    प्रथमे (भागे) विद्या न अर्जिता। द्वितीये धनं न अर्जितम्। तृतीये धर्मः न अर्जितः। चतुर्थे किं करिष्यति? ॥


    (जीवन के) पहले (भाग) में ज्ञान नहीं पाया, दूसरे (भाग) में धन नहीं कमाया, तीसरे में पुण्य प्राप्ति नहीं की, तो चौथे में क्या करोगे?
    The unlearnt learning in the first quarter of a life, the unearned wealth in the second, the undone righteous acts in the third, what can they ever do in the fourth?
Working...
X