Announcement

Collapse
No announcement yet.

Sanskrit subhashitam

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Sanskrit subhashitam

    Vidhya dhanam-Sanskrit subhashitam


    अन्नदानं परं दानं विद्यादानमतः परम् ।
    अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया ||
    अन्नदानं श्रेष्ठं दानम् । किन्तु ततोपि श्रेष्ठं विद्यादानम् । अन्नदानेन या तृप्तिः भवति सा क्षणिका। किन्तु विद्यया प्राप्यमाणा तृप्तिः आजीवनं तिष्ठति ।
    அன்னதானம் சிறந்தது; கல்விதானம் அதனினும் சிறந்தது. அன்னம் தரும் திருப்தி குறுகிய காலத்திற்கே. கல்வியின் பயன் ஆயுளுக்கும் காக்கும்.
Working...
X