Dasakam32 Shlokam:


02सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।
कराञ्जलौ सञ्ज्वलिताकृतिस्त्वमदृश्यथा: कश्चन बालमीन: ॥२॥






Sage Satyavrata, the king of Dravida, was doing Tarpana in the waters of the river Kritamaalaa. In his joined palms, then, Thou appeared as a lustrous indescribable form of a shining tiny fish